________________
१२० ]
[ तस्वबोधिनीविवृतिविभूषितम्
9
धान सहभाविनः स्वहेतुत एवाऽसमर्थक्षण उत्पद्यत इति चेत् ? न - मुद्गरादिना प्राक्तनशक्त्यनाशने तत्सन्निधिवैयर्थ्यात् । न चाs. किञ्चित्करस्यापि मुद्गरादेः स्वहेतुसन्निधिबलायातत्वात् तत्सम. वहितत्वस्य घटक्षणेऽसमर्थक्षणान्तरजननकाले नोपालम्भविषयतेति वाच्यम् एवं सत्यदासीनसमवधानस्याप्रयोजकत्वेन केवलस्यैव क्षणस्य विलक्षणक्षणान्तरोत्पादकत्वप्रसङ्गात् । किञ्च, एवं विलक्षसन्तत्युत्पादे प्राक्तनसन्तानोच्छेदे वा मुद्गरादेरन्वयस्य व्यत्तिरेकास्वरूपस्य घटस्योत्पत्तिः, तेषां मुद्गरादिसमवधाने तु ततोऽसमर्थघटोत्पत्तिस्तदनन्तरं सन्तत्युच्छेद इति शङ्कते — मुद्ररादीति । स्वहेतुन एवं असमर्थघटक्षणकारणादेव | घटकारणानां यत् समर्थघटोत्पादनसामर्थ्य तस्य नाशो यदि न क्रियते मुद्गरादिना तदा तत्सन्निधानमकिञ्चित्करमेवेति स्वहेतुतः समर्थघटस्यैव पूर्ववदुत्पत्तिः स्यान्नासमर्थघटस्येति समाधत्ते नेति । तत्सन्निधीनि मुद्गरादिसन्निधीत्यर्थः । न च इत्यस्य वाच्यम्' इत्यनेन सम्बन्धः । म्वहेतुसन्निधीतिमुद्गरादिहेतुसन्निधीत्यर्थः । तत्समवहितत्वस्य मुगरादिसमवहितत्वस्य । एवं सति अकिञ्चित्करमुद्गरादिसमवधानस्य स्वहेतुबलायातत्वाभ्यु पगमे सति, मुद्गरादिकं यदि न तत्र किञ्चित् करोति तदा तदुदासीनमेवेति तत्समवधानस्य विलक्षणक्षणान्तरोत्पादे ऽप्रयोजकत्वेन केवलस्यैव मुद्गरादिसमवहित्व विशेषणविकलस्यैव विलक्षणं यत् कपालकदम्बादिलक्षणं क्षणान्तरं तस्योत्पादकत्वप्रसङ्गात् एवं च मुद्गरादिसमवधानाभावेऽपि समानघटसन्तयुच्छेदप्रसङ्ग इति भावः । यदि मुद्गरादिसमवधानं तत्राकिञ्चित्करं तदा घटादिविलक्षणकपालसन्तत्युत्पादे समानघटसन्तानोच्छेदे वा मुद्गरादेरन्व-व्यतिरेकावन्यथासिद्धावेवेति मुद्गगरादिव्यापारानन्तरमपि घटसन्ततेरविच्छिन्नतया पूर्ववद् घटोपलब्धिप्रसङ्ग इत्याहक्रिश्चेति । ' मुद्गरादेरन्वयस्य व्यतिरेकान्यथासिद्धेः इति स्थाने 'मुद्गरादे
;
चटक्षणस्य
6
-