________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ११९ क्षणान्तरजननस्वभावात् ततो मुद्गरादिसन्निधानेऽप्यसमर्थक्षणाऽनारम्भप्रसङ्गात् । न च स्वहेतुतोऽसमर्थजननस्वभावस्य तस्योत्पत्ते
यं दोषः, प्रथमक्षण एव सन्तत्युच्छेदप्रसक्तेः । मुद्गरादिसन्निअन्यथा मुद्गरादितो घटगतसामर्थ्य विघाताभावे । ततः घटक्षणात् । यदि मुदरादिकं घटगतस्य घटजननसमर्थघटान्तरजननसामर्थ्यस्य विघातकं न भवेत् तदा मुद्गरादिसन्निधानेऽपि समर्थक्षणान्तरजननस्वभावाद् घटात् समानजननसमर्थक्षणात्मकघट एवोत्पद्यत न समानजननासमर्थघट इत्यर्थः । ननु स्वकारणादसमर्थजननस्वभाव एव घट उत्पद्यत इति ततोऽसमर्थक्षणात्मकघटारम्भ इति न तदनारम्भप्रसङ्गो मुद्गरस्य घटगतसामर्थ्यविघातकत्वाभावेऽपीत्याशङ्कय प्रतिक्षिपति-न चेति । तस्य घटस्य । अयं असमर्थक्षणाऽनारम्भप्रसङ्गक्षणः। यदि स्वहेतुतोऽसमर्थजननस्वभाब एव घट उत्पद्यते तर्हि प्रथमक्षण एवोत्पद्यमानो घट एवम्भूत एव स्यादिति ततः समर्थक्षणान्तरानारम्भे घटसमानजातीयक्षणपरम्परालक्षणघटसन्तत्युच्छेदः प्रथमत एव स्यादिति निषेधहेतुमुपदर्शयति-प्रथमक्षण एवेति । यद्यपि स्वहेतुतोऽसमर्थजननस्वभावस्य घटस्य प्रथमक्षणे उत्पादे ततो :द्वितीयक्षणे समानक्षणान्तरोत्पादनाऽसमर्थस्य घटस्योत्पादात् ततस्तृतीयक्षणे समानक्षणान्तरानुत्पत्त्या तदानीमेव समानक्षणपरम्परास्वरूपसन्तत्युच्छेदः, तथापि यादृशो घटः समानक्षणान्तरोत्पादनासमर्थघटस्योत्पादकस्तादृशोन द्वितीयक्षणोत्पन्नो घटस्तस्य समानक्षणोत्पादनासमर्थस्य घटमात्रोत्पादकत्वाभावादित्यभिसन्धानेन प्रथमक्षणे सन्तत्युच्छेदोक्तिः, अथवा न सदृशद्वयोत्पत्त्यैव समानसन्ततिव्यवहारः, किन्तु ऋमिकतादृशबहूत्पत्त्या तथा व्यवहारः, प्रकृते च न तथाभाव इति सन्ततेः स्वरूपतोऽभाव एव सन्तत्युच्छेद इत्याशयेन तथोक्तिः । यावन्न घटकारणानां मुद्गरादिसमवधानं तावत् ततः समर्थक्षण