________________
११४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
मायातम् । किञ्च, अर्थक्रियाया भावानां सत्त्वनियामकत्वे तस्या अपि सत्त्वनियामिकयाऽपरार्थक्रियया भवितव्यम् , तस्या अप्यपरयेत्यनवस्थानात् स्वरूपसत्त्वमेव भावानामवश्यमभ्युपेयम् , तच न क्षणिकत्वव्याप्यमिति नानुमानात् क्षणिकत्वसिद्धिः।
यदपि 'निर्हेतुको ध्वंसः पदार्थोदयानन्तरभावीति तेषां क्षणिकत्वमुच्यते' तदप्यसत्-निर्हेतुकस्याऽपि ध्वंसस्य मुद्गरादिदर्थक्रियेति द्वितीयपक्षे पुनः । स्वरूपसत्त्वमःयातम् असतो नार्थक्रियेति सत्त्वादर्थक्रियोपगता, सत्त्वं च न तदानीमर्थक्रियालक्षणम् , अतः स्वरूपसत्त्वमभ्युपगन्तव्यम् , तथा चार्थक्रियामन्तरेण सत्त्वस्योपपत्तेर्माऽस्तु नित्ये क्रमयोगपद्याभ्यामर्थक्रिया तथापि स्वरूपसत्त्वमुपादाय सन्नव नित्य इत्यभिसन्धिः। भावानां स्वरूपसत्त्वं प्रकारान्तरेण व्यवस्थापयति-किञ्चेति । तस्या अपि भावसत्त्वनियामिकाया अर्थक्रियाया अपि, भवितव्यं च तस्या अपि सत्त्वेन, अन्यथा स्वयमसती सा कथं भावानां सत्त्वनियामिका ? तस्या यदि स्वरूपसत्त्वं भावानामपि स्वरूपसत्त्वमेवाऽस्त्वलमर्थक्रियानुसरणेनेति निगर्वः। तस्या अपि अर्थक्रियासत्त्वनियामिकाया अर्थक्रियाया अपि । भवतु स्वरूपसत्त्वमेव भावानाम् , तदेव च क्षणिकत्वानुमापकं भविप्यतीत्यत आह-तच्चेति-स्वरूपसत्त्वञ्चेत्यर्थः । न क्षणिकत्वव्याप्यं स्वरूसत्त्वं क्षणिकत्वेऽक्षणिकत्वे वा भावानां सम्भवति, ततो न तत् क्षणिकत्वव्याप्यम् ।
अन्यदपि क्षणिकत्वसाधनप्रत्यलं बौद्धाभिमतमुपन्यस्य प्रतिक्षिपति-यदपीति । तेषां भावानाम् । भवतु निर्हेतुको विनाशस्तथापि यदैवोपलभ्यते तदैव तस्य सत्त्वमुपलम्भप्रमाणतोऽभ्युपेयम् , मुद्गरव्यापारानन्तरमेव चोपलभ्यते ध्वंसो न तु घटोत्पत्त्यनन्तरमिति मुद्गरव्यापारानन्तरमेव सोऽङ्गीकरणीयो न तु प्रतियोग्युत्पत्त्यनन्तरमेवेति प्रतिक्षेपहेतुमाह-निर्हेतुकस्यापीति । तदैव मुद्गरव्याग