________________
अनेकान्तव्यवस्थाप्रकरणम्]
[ ११३
ताज्ञानाधीनप्रवृत्त्यनुपपत्तेः, जातिप्रतिनियतकार्यकारणभावाऽभावेऽवह्वेरपि धूमसम्भावनया प्रसिद्धानुमानस्याप्युच्छेदापत्तेः, तस्मात् क्षणिकेभ्योऽप्यर्थक्रियासामर्थ्यलक्षणं सत्त्वं निवर्तमानं श्रावणत्ववदसाधारणानैकान्तिकतामास्कन्ददसाधकम् । किञ्च, अर्थक्रियालक्षणं यत् सत्त्वं हेतुरुच्यते, तत्र किमर्थक्रियातः सत्वं भावानाम् ? उत सत्त्वादर्थक्रिया ? आये प्रागसत्त्वप्रसङ्गः, अन्त्ये च स्वरूपसत्त्वरूपकारणस्यानुमानं सम्भवति, जातिप्रतिनियतकार्यकारणभावस्याभावे तु यथा धूमकुर्वदूपात्मकाद् वह्न—मस्योत्पत्तिस्तथा धूमकुर्वपात्मकं वह्निभिन्नमपि यत् किमपि स्यात् तस्मादपि धूमोत्पत्तिः स्यादेवेति धूमात् कुर्वद्रूपात्मकस्यैव यस्य कस्यचित् पदार्थस्यानुमानं भवेत् , न तु वढेरेवेति ‘पर्वतो वह्निमान् धूमाद्' इति प्रसिद्धानुमानमपि कुर्वद्रूपत्वेन कारणत्वाभ्युपगमे उच्छिद्यतेत्याह-जाति प्रतिनियतेति । उपसंहरति-तस्मादिति । 'क्षणिकेभ्योऽपि' इत्यपिना स्थिरेभ्योऽर्थक्रियासामर्थ्यलक्षणसत्त्वनिवृत्तिर्भवतैव दर्शिनेत्यस्यानेडनम् । श्रावणत्ववदिति- शब्दोऽनित्यः श्रावणत्वाद्' इत्यत्र यथा श्रावणत्वं नित्यादाकाशादितोऽनित्यात् घटादितश्च निवर्तमानं सपक्षविपक्षव्यावृत्तत्वादसाधारणानकान्तिकताभाजनं तथा 'शब्दादिः क्षणिकः सत्त्वाद्' इत्यत्रोपादीयमानं सत्त्वलिङ्गमपि क्षणिः काऽक्षणिकोभयव्यावृत्तत्वादसाधारणानैकान्तिकतामास्कन्देत् ,तथा च लिङ्गाभासत्वात् सत्त्वं न क्षणिकत्वसाधकमित्यर्थः। क्षणिकत्वसाधनायोपन्यस्तमर्थक्रियालक्षणसत्त्वमपि विकल्पकवलितमित्याहकिञ्चेति । आये भावानामर्थक्रियातः सत्त्वमिति प्रथमकल्पे । प्रागसत्त्वप्रसङ्ग इति-पूर्व कारणं ततः कार्यमिति वस्तुस्थितावर्थक्रियोत्तरक्षणे उपजायते सत्त्वनिबन्धनमिति तस्याः पूर्वक्षणेऽभावात् तदानीमसत्त्वप्रसङ्गो भावानाम् , ततश्च पूर्वक्षणेऽसतां शशशृङ्गकल्पानां कार्यजनकत्वाऽसम्भवान्न स्यादेवार्थक्रियेति भावः। अन्त्ये च सत्त्वा