________________
११२ ]
[ तत्वबोधिनी विवृतिविभूषितम्
अतद्व्यावृत्तिरूपस्य चैकैकक्षणग्रहण विनिर्मोकाभ्यां विनिगमना विरहात् कुर्वन्द्रपत्वस्य कार्येकगम्यतया कार्योत्पत्तेः प्राणिष्टसाधनमन्यद् अन्यच्च नित्यादिगतमतो न बीजत्वेन तस्य साङ्कर्यम्, कुर्वन्द्रपत्वाभाववति कुसूलस्थबीजे बीजत्वस्य सस्वेऽपि बीजत्वाऽभाववति धरण्यादौ बीजत्वव्याप्यकुर्यद्रपत्वस्याभावादिति परस्पराsभाव सामानाधिकारण्याऽभावेन
साङ्कर्यासम्भवादित्यपास्तमित्याह – जातिरूपस्यानभ्युपगमादिति । अतद्वयावृत्तिरूपमपि कुर्वन्द्रपत्वं कारणतावच्छेदकं न सम्भवति, यतो यावन्त्यङ्करकुर्वपात्मकानि कारणानि तन्मध्यादेकं कुर्वन्द्रपात्मकं क्षणं परित्यज्याऽन्यकुर्वद्र पात्मक क्षणभिन्नभिन्नत्वेन, तथा यस्य परित्यागस्तस्य ग्रहणं गृहीतस्य परित्याग इति कृत्वा तद्भिन्नभिन्नत्वेन च विनिगमनाविरहात् कारणत्वं प्रसज्येतेत्याह – अतद्वयावृत्तिरूपस्य चेति । किञ्च, कारणतावच्छेदकज्ञानं कारणताज्ञाने कारणमिति कारणतावच्छेदकज्ञाने सत्येव कारणताज्ञानं नान्यथा, एतदस्य कुर्वद्वपात्मकम् ' इति ज्ञानं च कार्यज्ञाने सत्येव भवति, यदनन्तरं कार्योत्पत्तिईइस्रते तत् तत्कार्यकुर्वद्रूपात्मकमिति निश्चीयते, तथा च कार्योत्पत्तिदर्शनानन्तरमेव तत्कार्य कुर्वपत्वस्य ग्रहः एवं च कार्योत्पत्तेः प्राक् तत्कार्यकुर्वद्रपत्वस्याऽग्रहे तद्वषेण कार्यजकनकत्वस्याप्यग्रहात् कार्योत्पत्तेः प्राणिष्टसाधनत्वस्याग्रहे इष्टसाधनत्वज्ञानाधीनप्रवृत्तेरप्यनुपपत्तिः स्यादित्याह - कुर्वद्रूपत्वस्येति । कार्यैकगम्यतया कार्यमात्रानुमेयतया, 'इदम् एतत्कार्यकुर्वद्पात्मकम् एतदुत्पत्स्यव्यवहितपूर्वकालवृत्तित्वात् यन्नैवं तत्रैवम्' इत्यनुमानमत्र बोध्यम् । धूमत्वावच्छिन्नं प्रति वह्नित्वावच्छिन्नं कारणमित्येवं जातिप्रतिनि कार्यकारणभावे वयभावे कारणाभावादेव न धूमस्य सम्भव इत्यवह्नेर्धूमस्य सम्मावयितुमशक्यतया धूमलक्षण कार्य लिङ्गाद् वहि
"
2
6