________________
१०६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
नाऽपि तदेकरूपमभ्युपगम्यते, अन्तरहङ्कारास्पदसुखादिरूपस्य बहिश्च तद्विपरीतम्य ग्राह्य-ग्राहकाकारोभयरूपस्य तस्य संवेदनात् । अथाऽयमनयोर्भेदावभासो भिन्नयोरिव, न पुनर्भिन्नयोरेत्र, तदुक्तम् –' ग्राह्य ग्राहकसंवित्तिभेदवानिव लक्ष्यते” ।
] इति । नैतदेवम्-बाह्यार्थवादत्यागप्रसक्तेः । न च ग्राह्य-ग्राहकातदप्यनेकमेव स्यान्नैकमित्यर्थः । नोक्तनियमबलादेव तस्यानेकत्वं किन्त्वभ्युपगम्यते स्वसंवेदनेनाऽन्तः सुखादिरूपस्य वहिश्च ग्राह्य ग्राहकोभयरूपस्य ज्ञानस्यानुभूयमानत्वादप्यनेकरूपत्वमेव, न त्वेकरूपत्वमित्याह-नापीति-अस्य 'अभ्युपगम्यते' इत्यनेनान्वयः। तज्ज्ञानमेकरूपं नाभ्युपगम्यत इत्यत्र हेतुमुपदर्शयति-अन्तरिति-'सुखादि' इत्यादिपदाद् दुखादेः परिग्रहः । तद्विपरीतस्य अहङ्कारास्पदसुखादिविलक्षणस्य । तस्य ज्ञानस्य । ज्ञानस्योक्तदिशा भेद मसहमानः शङ्कते-अथेति । अयम् अन्तः सुखादिरूपतया बहिश्च ग्राह्यग्राहको. भयरूपतयाऽनन्तरमुपदर्शितः। अनयोः अन्तर्बहिनियोः । यद्यप्येकमेव ज्ञानं न तु भिन्नम् , अथापि तथा भासत इति कृत्वा भिन्नयोरिव । भिन्नयोरिव तयोर्भेदावभासो न तु भिन्नयोरेवेत्यत्र सौगतवचनं संवादकतयोपदर्शयति-तदुक्तमिति-"एवं स्वप्रकाशोऽपि बुद्धयात्मा विपर्यासितबुद्धिभिः ।" इति पूर्वार्द्ध दृश्यम् । समाधत्तेनैतदेवमिति । यदि स्वप्रकाशचिपमेव ज्ञानं न तु वस्तुगत्या तस्य ग्राह्यग्राहकभावः, किन्तु संवृत्या ग्राह्यरूपतया ग्राहकरूपतया च तदवभासः, एवं तर्हि वास्तवग्राह्यग्राहकभावाभावान्न तस्य ग्राह्यं बाह्य वस्तु नाऽपि तद्ग्राहकं ज्ञानमिति प्रमाणाभावाद बाह्यार्थवाद. उच्छितेत्याह.-बाह्यार्थवादत्यागप्रसक्तेरिति । ज्ञानस्य ग्राह्याकारो ग्राहकाकारश्च सांवृत इति संवृत्योभयरूपत्वेऽपि वस्तुगत्या नोभ