________________
१०४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
भ्योऽप्यस्या व्यावृत्तत्वात् , यतः-क्षणिका अपि कार्य केवला एकमुत्पादयन्ति ? उता नेकम् ? समुदिता अपि तदेकम् ? अनेकं वा ? न तावदेकमुत्पादयन्ति, अदर्शनात् . अनभ्युपामाच, एकम्मादेवाग्नरिन्धनविकारधूमभस्मायनेककार्यदर्शनात् , 'न वै किश्चिदेकं जनकम्' इत्यभ्युपगमाच; नाप्येकमनेकोत्पादकम् , सामग्र्या सत्तातः । अस्याः अर्थक्रियायाः। क्षणिकेभ्यो निरुक्तसत्ताया व्यावृत्तत्वप्रसाधनाय विकल्पानाह-यत इति । क्षणिकाः केवला एक कार्यमुत्पादयन्तीत्येकः पक्षः, क्षणिका केवला अनेक कार्यमुत्पादयन्तीति द्वितीयः पक्षः, समुदिताः क्षणिका एकं कार्यमुत्पादयन्तीति तृतीयः कल्पः, समुदिताः क्षणिका अनेक कार्यमुत्पादयन्तीति तुरीयः कल्प इत्येवं चत्वारो विकल्पाः. तत्र प्रथमं कल्पं प्रतिक्षिपति-न तावदेकमुत्पादयन्पीति । अदर्शनात् केवलस्य क्षणिकस्यैककार्यजनकत्वाऽदर्शनात् , न त्वेकमेव क्षणिकमेकं कार्यमुत्पादयत् क्वचित् कदाचिद् दृश्यत इति । अनभ्युपगमाच्च बौद्धैरप्येकस्य क्षणिकस्यककार्य प्रति जनकत्वस्यानभ्युपगमादपि केवलाः क्षणिका एक कार्यमुत्पादयन्तीति न युक्तः। तत्र प्रथमहेतोरेकस्य क्षणिकस्यैककार्यजनकत्वाऽदर्शनस्य दाढायैकस्यानेककार्यजनकत्वदर्शनं हेततयोपन्यस्यति-एकस्मादेवेति। एकस्यैककार्यजनकत्वानभ्युपगमसमर्थनायानेकस्य सामग्रीरूपतामापन्नस्यैककार्यजनकत्वाभ्युपगमं हेतुतया दर्शयति-न वै किञ्चिदेकं जनकमिति एतदन्तरं 'सामग्री वैजनिका' इति दृश्यम् । द्वितीयकल्पं प्रतिक्षिपति-नाप्येकमने कोत्पादकमिति न वै किञ्चिदेकं जनकम् 'सामग्री चै जनिका' इत्युपगमतः सामथ्या एव जनकत्वस्याभीष्टत्वेन यथैकं काय. प्रति नैकस्यैव जनकत्व तथैवानेक कार्य प्रत्यपि नैकस्यैव जनकत्वमिति निषेधहेतुमाह-सामग्रथा एवेति । नोक्तनियममात्रतः सामग्रया एव जनकत्वम् , किन्तूपलभ्यते चानेकस्मात् कार्योत्पत्तिरित्यतोऽपि सामग्रया जनकत्वं नैकस्यैवेत्याह