________________
९८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तयापि भाने वाधकाऽभावात् , अत एव 'विशेषणविधया जनकज्ञाने प्रकारीभूतस्यैव संसर्गत्वे जन्यज्ञानेऽपि तथात्वम् , इतरथा तूभयत्रैव प्रकारतानाक्रान्तमेव संसर्गत्वमिति सर्वत्र वह्नित्वेनैव वह्निमतां भानं स्याद् ' इति कुचोद्यमपास्तमिति वाच्यम् । तथाप्यभाववदादिप्रत्यक्षस्थले सामान्यप्रत्यासत्तिताया वक्तुमशक्यत्वात् , न्धेन वह्नित्वमपि प्रकारतया भासत इति तदेव ज्ञानं स्वाधयवत्त्वसम्बन्धेन वह्नित्वप्रकारकमपि, एवं च प्रकारतया भासमानस्यापि वह्ननिरुक्तसम्बन्धघटकतयाऽपि नत्र भानमित्यत उक्तकारणसम्पत्त्या 'वह्निमद्' इति ज्ञानतो वह्निमत्प्रत्यक्षस्य सम्भवा. दिति निषेधहेतुमाह-प्रकारीभूतस्येति । अत एव बाधकाभावात् प्रकारतया भासमानस्य संसर्गतया भानसम्भवादेव, अस्य • अपास्तम्' इत्यत्रान्वयः। तथात्वं प्रकारीभूतस्यैव संसर्गत्वम् । इतरथा तु जन्यज्ञाने प्रकारीभूतस्य संसर्गत्वाऽभावे तु । उभयत्रैव जनकज्ञाने जन्यज्ञाने च । तथा च सति जनकशाने संसर्गतयैव वढे ने वह्निमत्प्रत्यक्षात्मकजन्यज्ञानेऽपि संसर्गतयैव वर्भानव्यवस्थितौ वह्निमत्प्रत्यक्षमपि वह्नित्वप्रकारकमेव भवेत् , न तु वह्निप्रकार कमित्याह-सर्वत्रेति । तत्रापि 'स्वाश्रयादिसम्बन्धेन ' इत्यादिशङ्काप्रतिक्षेपहेतुमुपदर्यात - तथाऽपीति -- वह्निमदादिप्रत्यक्षस्थले स्वाश्रयादिसम्बन्धेन वह्नित्वादिसामान्यस्य प्रत्यासत्तित्वसम्भवेsपीत्यर्थः । अभावेति-अभावो यथा न सामान्यं तथाऽभावत्वमपि न सामान्यमिति यावदभाववत्प्रत्यक्षस्थले सामान्यप्रत्यासत्तितायाः कस्यापि वक्तुमशक्येत्वेन सामान्यप्रत्यासत्या यावदभाववत्प्रत्यक्षासम्भवादित्यर्थः। यदि चाऽखण्डोपाधिस्वरूपमप्यभावत्वमनुगतत्वात् सामान्यस्वरूपमुपेयत इति स्वाश्रयवत्त्वरूपपरम्परासम्बन्धेनाऽभावत्वमेव प्रत्यासत्तिरित्युच्यते तर्हि घटत्वादिकमप्यखण्डोपाधिरेवाऽस्तु, तस्य सामान्यत्वस्वीकारादेव सामान्यकार्य