________________
अनेकान्तव्यवस्थाप्रकरणम् ]
न च, तत्राऽपि स्वाश्रयादिसम्बन्धेन वनित्यादिकमेव प्रत्यासत्तिः, न चैवं समवायेन वह्नित्वप्रकारकज्ञानादपि वह्निमतां प्रत्यक्षापत्तिः, परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्यैव तद्धेतुत्वात् , न चैवं 'वह्निमद् ' इतिज्ञानानन्तरं तन्न स्यात् , प्रकारीभूतस्य वह्नः संसर्गमुद्भाव्य प्रतिक्षिपति-न चेति-अस्य ‘वाच्यम् ' इति परेण योगः। तत्रापि वह्निमत्त्वादिना यावद्वह्निमदादिभानस्थलेऽपि । स्वाश्रयादिसम्बन्धेन स्वाश्रयवत्त्वादिसम्बन्धेन, वह्नित्वादेरपि स्वाश्रयीभूतवह्नयादिमत्त्वसम्बन्धेन यावदह्निमत्सु सद्भावाद् वह्नित्वादिलक्षणसामा. न्यप्रत्यासत्त्या यावद्वह्निमदादिभानोपपत्तिः, अत्र ज्ञातस्य सामान्यस्य प्रत्यासत्तिन्वपक्षे स्वाश्रयवत्त्वसम्बन्धेन वह्नित्वादिकं प्रत्यासत्तिः:सामान्यज्ञानस्य प्रत्यासत्तित्वपक्षे स्वविषयाश्रयवत्त्वसम्बन्धेन वह्नित्वादिज्ञानं प्रत्यासत्तिरिति 'स्वाश्रयादि इत्यादिपदात् स्वविषयाश्रयवत्त्वस्य “वह्नित्वादिकम्' इत्यत्रादिपदाद् वह्नित्वादिज्ञानस्य परिग्रहः । ननु यदि वल्लित्वादिकमेव वह्निमदादिभानप्रयो-. जकप्रत्यात्तिस्तहि समवायेन वह्नित्वप्रकारकज्ञानादपि सकलवह्निमतां प्रत्यक्षं स्यादिति तटस्थाऽऽशङ्कां प्रतिक्षिपति-न चेति'वह्नित्वप्रकारकशानाद्' इत्युक्तिः सामान्य ज्ञानप्रत्यासत्तित्वपक्षमवलम्ब्य; शायमानसामान्यप्रत्यासत्तित्त्वपक्षे तु समवायेन वह्नित्वप्रकारकज्ञानविषयाद् वह्नित्वादपि वह्निमतां प्रत्यक्षापत्तिरित्येव मापादनवचनं ज्ञेयम् । निषेधहेतुमाह-परम्परसिम्बन्धेनेति-स्वाश्रयवत्वसम्बन्धेनेत्यर्थः। तहेतुत्वात् वह्निमत्प्रत्यक्षहेतुत्वात् । परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्य वह्निमत्प्रत्यक्षहेतुत्वे 'वह्निमद् . इत्याकारकवह्निप्रकारकज्ञानतो वह्निमत्प्रत्यक्षं न स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । एवं परम्परासम्बन्धेन वह्नित्वप्रकारकज्ञानस्य तद्धेतुत्वे । तन्न स्यात् वह्निमत्प्रत्यक्षं न भवेत् । 'वह्निमद्' इति ज्ञाने प्रकारतया यथा वह्नर्भानं तथा तत्र स्वाश्रयवत्त्वसम्ब