________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २
गृहीतानपि संख्येयान्निश्चिन्वाना न विरुध्यते, न चैषाऽनिन्द्रियजा, इन्द्रियाऽन्वयव्यतिरेकानुविधानात् नाप्यनर्थजा, सन्निहिताऽन्त्यसंख्येयजन्यत्वात् न चैकावभासिनी, एकप्रतिपत्तिसमये 'शतम् '
9
,
6
6
प्रतिभासनं तत्रापि भविष्यतीत्येवं वाचोयुक्तिरयुक्ता भवताम्, शतम्' इति प्रतीतेर निन्द्रियजत्वेन तत्र तथाप्रतिभासनसम्भवेऽपि तद्वलादत्र तथोपपादनाऽसम्भवात् प्रत्यक्षत्वाऽप्रत्यक्षात्वाभ्यामुभयोर्वैलक्षण्यादित्याशङ्कय प्रतिक्षिपति -- न चेति । एषा ' शतम्' इति प्रतीतिः । अनिन्द्रियजा इन्द्रियजा न भवतीति । यथा चेन्द्रियाऽन्वय - व्यतिरेकाभ्यां घटादिप्रत्यक्षस्येन्द्रियजत्वं तथा 'शतम्' इति प्रतीतेर पीन्द्रियाऽन्वयव्यतिरेकनिय तान्वयव्यतिरेकाभ्यामिन्द्रियजत्वमिति निषेधहेतुमाह - इन्द्रियान्वयेति । घटादि - प्रत्ययस्य घटादिलक्षणविषयजत्वेन प्रत्यक्षत्वस्य सम्भवेऽपि 'शतम्' इति प्रत्ययस्याऽर्थत्वाऽभावान्न प्रत्यक्षत्वमित्याशङ्कां निराकरोतिनाऽपीति । अनर्थजा विषयजन्या न भवतीति । शतम्' इति प्रतीतौ शतत्वेनैकाद्यारभ्यान्त्य सङ्घयेयपर्यन्तस्य प्रतिभासत्वेन सन्निहिताऽन्त्य सङ्ख्येयस्याऽपि विषयतया तज्जन्यत्वस्य तत्र सम्भवेनाऽर्थजत्वस्य तत्र भावादिति निषेधहेतुमाह- सन्निहितेति । अन्त्यसङ्ख्येयो नवनवतितमानन्तरगणनामुपगतोऽर्थः, येन शतत्वसङ्ख्यापूरणम् । नन्वन्त्य सङ्घयेय स्वरूपैकव्यक्तिरेव शतम्' इति प्रतीतौ विषय इति न तत्र सन्निहितविषयप्रत्यासत्त्याऽसन्निहितअनमि ते विषमो दृष्टान्त इत्याशङ्कय प्रतिक्षिपति - न चेति - एकावभासिनी ' शतम् ' इति प्रतीतिरिति न चेत्यर्थः । तत्र हेतुमाहएकेति । यथा शतत्वेनान्त्यसंख्येयस्य तत्र विषयत्वमुररीक्रियते तथा प्रथम संख्येयस्याऽपि केवलस्य तत्त्वेन विषयत्वं स्यादिति यथाऽन्त्यसंख्येयग्रहणकाले तन्मात्रविषयत्वात् ' शतम् ' इति प्रतीतिस्तथा प्रथमसंख्येयग्रहणकालेऽपि प्रथम संख्येयमात्रविषयत्वात्
सा
6
·