________________
९. ]
[ तत्त्वबोधिनीविवृतिविभूषितम् ण्यम् , पूर्वकालीनस्य पूर्वकालीनत्वेन ग्रहेऽवस्तुधर्मग्राहकत्वाऽभावात् । न च सन्निहितविषयबलादुत्पत्त्याविचारकेणाध्यक्षेण पूर्वकालसम्बन्धित्वं परामर्टमशक्यम् , असनिहितस्याप्यतीतकालत्वस्य सन्निहितविषयप्रत्यासत्तिमहिम्नाऽध्यक्षेण निश्चयाविरोधात् , यथा-अन्त्यसङ्खयेयग्रहणकाले 'शतम्' इति प्रतीतिः क्रम
मपि धर्म एवेति पूर्वकालीनत्वरूपवस्तुधर्मग्राहकत्वमेव प्रत्यभिज्ञानस्य, नाऽवस्तुधर्मग्राहकत्वमिति कथं न प्रामाण्यमिति प्रतिक्षेपहेतुमाह-पूर्वकालीनस्येति । ननु प्रत्यक्षं प्रति विषयस्याऽपि सन्निकृष्टस्य कारणत्वेन सन्निकृष्टत्वाद् वर्तमानस्यैव विषयस्य तत्र प्रतिभासनम् , नासन्निहितस्येति न तत्र पूर्वकालीनत्वस्य प्रतिभासनसम्भव इत्याशङ्कय प्रतिक्षिपति न चति । परामटं ग्रहीतुम् । यथा च लौकिकसंयोगादिसन्निकर्षण सन्निहितं सन्निकृष्टं तथा सन्निहितविशेषणत्वप्रत्यासत्त्याऽसन्निहितमप्यतीतकालत्वं सन्निकमिति तत्प्रतिभासनमपि प्रत्यभिज्ञानप्रत्यक्षं स्यादेवेति निषेध. हेतमपदर्शयति-असन्निहितस्याऽपीति । एक द्वयादिसत्येय ग्रहणक्रमेणान्त्यसङ्ख्येयग्रहणसमये 'शतम्' इति प्रत्यक्षप्रतीतिर्भवति, न च सर्वेऽप्येकादयस्तदानीं सन्निहिताः, किन्त्वन्त्यसङ्खयेय एव तथा. अथाऽपि सन्निहितान्त्यसङ्खयेयप्रत्यासत्तिमहिम्नाऽसन्निहिता अपि शतत्वेन रूपेण 'शतम् ' इति प्रत्यक्षप्रतीतौ भासन्त इति सा प्रतीतिः क्रमगृहीतानपि सङ्ख्येयानिश्चिन्वाना यथा न विरुद्धा तथा प्रत्यभिज्ञानात्मकप्रत्यक्षप्रतीतिरपि सन्निहितवर्तमानविषयप्रत्यासत्तिबलादतीतकालत्वं निश्चिन्वानाऽविरुद्धत्याह-यथेति । ननु प्रत्यभिजेन्द्रियजत्वेन प्रत्यक्षस्वरूपाऽभिमता, तत्राऽसन्निहितस्याऽतीतकालत्वस्य प्रतिभासनं न सम्भवतीत्युच्यतेऽस्माभिः, तत्र 'शतम्' इति प्रतीतो यथाऽसन्निहितस्य प्रतिभासन तथा