________________
[ तत्त्वबोधिनीविवृतिविभूषितम्
किञ्च, स्थायितावगाहिप्रत्यभिज्ञाबाधितत्वादेव क्षणिकत्वे नानुमानं प्रमाणं साधीयः । न च लून- पुनर्जात केशादिष्वेकत्वप्रत्यभिज्ञोदयान्नासावेकत्वे प्रमाणम् ? एवं सति कामलोपहतदृशां धवलिमानमाविभ्राणेषु पीतदर्शनमुदेतीति वास्तवपीतेष्वपि तन्न
<<:]
?
प्रत्यक्षाप्रवृत्तौ यथाकथंचित् प्रवर्तमानमप्यनुमानं तदाभासत्वान्न वस्तुनिर्णयप्रवणमित्यावेदितं भवति । अपि च 'सोऽय घटः' इत्यादि प्रत्यभिज्ञाप्रत्यक्षं पूर्वकालवृत्तिघटरूपतत्पदार्थेन सममेतत्कालवृत्तिघटस्य तादात्म्यमवगाहते, तच्च तादात्म्यं तदोपपद्येत यदि य एव घटः पूर्वकाले वर्तते स एव घट एतत्कालेऽपि वर्तेत, न च पूर्वकालैतत्कालवृत्तित्वद्वयमेकस्य मध्यकालवृत्तित्वमन्तरेण सम्भवतीति पूर्वकालादारभ्यैतत्कालपर्यन्तं यावन्तः क्षणास्तत्सर्ववृत्तित्वे सत्येवोक्तप्रत्यभिज्ञानमितीत्थं स्थैर्यावगाहिना प्रत्यक्षेण बाध्यमानविषयकत्वान्न क्षणिकत्वानुमानं प्रमाणमिति न ततः क्षणिकत्वसिद्धिरित्याह- किचेति । ननु पूर्वापरकालवर्तिनोस्तादात्म्याभावेऽपि लून- पुनर्जातकेशादिषु स एवाऽयं केशः, सैवेयं दीपकलिका ' इत्यादि प्रत्यभिज्ञानं तादात्म्यावगाह्यदयत इति भ्रान्तत्वात्वे प्रमाणं प्रत्यभिज्ञानमित्यसौ न क्षणिकत्वावगाह्यनुमानबाधकमित्याशङ्कय प्रतिक्षिपति- चेति। असौ प्रत्यभिज्ञा । यत्र पूर्वापरयोनैकत्वसम्भवस्तत्र तयोरेकत्वावगाहिप्रत्यभिज्ञानस्य भ्रान्तत्वेऽपि नैता - वता सर्व प्रत्यभिज्ञानमप्रमाणम्, एकस्याऽप्रमाण्ये तज्जातीयत्वात् सर्वप्रत्यभिज्ञानानामप्रामाण्याभ्युपगमे तु कामलरोगाच्छादित नेत्राणां प्रमातॄणां श्वेतशङ्खादिषु पीतत्वावगाहि प्रत्यक्षं भ्रान्तमिति तज्जातीयत्वात् सर्व प्रत्यक्षमप्रमाणमिति न प्रत्यक्षतोऽपि किञ्चिद् वस्तु सिध्येदिति निषेधहेतुमुपदर्शयति - एवं सतीति । धवलिमानमाबिभ्राणेषु शुक्लरूपवत्सु शङ्खादिषु । तत् पीतदर्शनम् । ननु शुक्तेषु
-न