________________
'अनेकान्तव्यवस्थाप्रकरणम् ]
[८७
कल्पावस्थायामश्वविल्पनसमय एव च प्रणिधानानन्तरं पुरोव्यवस्थितस्य गवादेः स्थिरस्थूररूपस्यैवेति कथं क्षणिकत्वेऽध्यक्ष प्रमाणम् ? । नाऽप्यनुमानात् तनिश्चयः, तत्राऽध्यक्षाऽप्रवृत्तावनुमानस्याप्यनवतारात् , तथाहि-अध्यक्षाधिगतमविनाभावमाश्रित्य पक्षधर्मतावगमबल दनुमानमुदयमासादयतीति, अध्यक्षा नवगो तु विषये स्वग:दाविवाध्यवसायफलस्यानुमानस्य प्रवृत्तिरेव संगतैरभ्युपगता, तथा च तदाचार्य:" अदृष्टेऽर्थे विकल्पनमात्रम्" ।
] इति । यदा सर्वविकल्पानां संहारोऽर्थान्न कोऽपि विकल्पः समुत्पद्यते तदानमित्यर्थः। अश्वविकल्पन समय एवेति-यदा मया गोष्टा तदाश्वो विकल्पित इत्युत्तरकालीनस्मरणतः सिध्यत्यश्वविकल्पनसमय एव वा गोनिर्विकल्पकदर्शनम् , ततश्च मनस ऐकाच्यलक्षणप्रणिधाना. नन्तरं पुरोव्यवस्थितस्य स्थिर स्यूलरूपस्येव गवादेनिश्चयो न तु । क्षणिकरूपस्पेति । अनुमानादपि क्ष .कत्वनिश्चयो न सम्भवतीत्याह-नाप्यनुमानादिति । तन्निश्चयःक्षणेकत्वनिश्चयः । कथमनुमानान्न क्षणिकत्वनिश्चय इत्यरेक्षायां तत्र हेतुमाह-तत्रति-क्षणिकत्व इत्यर्थः। प्रत्यक्षेण साध्य-हेत्वोरविनाभावग्रहे.प्रत्यक्षेण च पक्षलक्षणसाध्यधर्मिणि हेत वृत्तित्वरूपस्य पक्षधर्मत्वस्य च ग्रहणे सति अनुनितिरात्मलाभ मामादयति,प्रत्यक्षाःप्रवृत्तौ च व्याप्त पक्षधर्मतानणहरूपकारणाऽभावान्नाऽनुमानाऽवतारसम्भव इत्येव प्रपञ्चयतितथाहीति । अध्यवसायफलस्य सविकल्पकफलस्य । अध्यक्षाऽनवगतेऽर्थे विकल्पमात्रमित्यत्र बौद्धसंवादमाह- तथा चेति । तदाचार्यः सौगतमतोपदेष्टा । अदृष्टेऽर्थे प्रत्यक्षाऽनधिगतेऽर्थे । 'विकल्पनमात्रम्' इति मात्रपदोपादानान्न ततो यथावस्तुविनिश्चय इति लभ्यते, तेन