________________
८६ ]
[ तत्त्वबोधिनीविवृतिदिभूषितम् अपि सदशविकल्पोत्पादकदर्शनहेतको भावाः सदृशव्यवहारभाजस्तथा स्वयमनीलादिस्वभावा अपि न.लादिविकल्पोत्पादक दर्शननिमित्ततया नीला.दव्यवहारभावती प्रपत्स्यन्त इति शङ्का.पेशाची. प्रचारस्य दुर्निवारत्वात् , निश्चयानुरूपेणैव च प्रत्यक्षस्य प्रामाण्यम् , अन्यथा दान हिंसाविरतिचेतसामपि स्वर्गप्रापणशक्तरध्यक्षत एवावगतेन तत्र विप्रतिपत्तिरिति तद्व्युदासार्थमनुमानप्रवर्तनं शास्त्रविरचनं वा सौगतानां वैयर्थ्यमनुभवेत् , निश्चयश्च संहृतसकलविनिषेधहेतुमाह-नीलादिविति । नीलादिष्वनाश्वासप्रसङ्गव भावयति-यथा हीति । विकल्पानुसारेणेव च प्रत्यक्षात्मकदर्शनविषयव्यवस्था, विकल्पश्च स्थिर स्थूलार्थप्रतिभास्येवेति स्थिर स्थूलार्थविषयमेव प्रत्यक्षमिति कथमध्यक्षं क्षणिकत्वे प्रमाणरित्याहनिश्चयानुरूपे व चेति । अन्यथा स्वानुरूपनिश्चयजननमन्तराऽपि प्रत्यक्षस्य स्वविषये प्रागण्याभ्युपगमे । द.नेति-दान स्वर्गो भवति, तेन दानचेतसः स्वर्गप्रापणशक्तिरस्ति, एवं हिंसाविरमणादपि स्वर्गो भवतीति हिंसाविरतिचेतसोऽपि स्वर्गप्रापणशक्तिविद्यते, तथा च तत्स्वसंवेदनप्रत्यक्षं दानादिचित्तमिव तद्तस्वर्गप्रापणशक्तिमपि विषयीकरोत.ति तथाभूतप्रत्यक्षत एव दानादिचेतसि स्वर्गप्रापणशक्तिसि देस्तत्र चार्वाकादेर्वादिनो दिप्रतिपत्तेरसम्भोन तन्निवृत्तयेऽनुमानप्रवर्तनं शास्त्रप्रणयनं च व्यर्थमेव भवेदतोऽनुरूपविकल्पद्वारैव प्रत्यक्षस्य प्रामाण्यं स्वीकर्तव्यमिति क्षणक्षयप्रतिभासविकल्पाभावान्न क्षणक्षये प्रत्यक्षस्य प्रामाण्यमिति न ततः क्षणक्षयसिद्धिरित्यर्थः। यदि च कश्चिद् ठूयात् क्षणक्षयविषयकनिश्चयोऽपि भवत्येवेति, तन्नयुक्तम् . स्थिरस्थूलविषयक निश्चयस्यैव निर्विकल्पकानन्तरमुत्पादादित्याह-निश्चयश्चति-स्थिरस्थूलरूपस्यैव पुरोव्यवस्थितस्य गवादनिश्चयश्चेत्यन्वयः। संहति