________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ८३ व्यपदेशहेतोपर्थता युक्ता, अनुत्पत्तिस्वभावहेतुबैफल्यं चाभीष्टमेव, नापत्ति हेतवो भावान् भावीकुन्ति । नन्वेवं कथम् 'उत्पद्यतेऽसद्' इतीष्यते ? कारणानन्तरं यः सद्भावः स प्रागसन्नित्ययमत्रार्थः, न पुनरभावो भावत्वमापद्यत इति, हन्त ! यद्येवं तर्हि तु, को भावस्य विनाशः ? उत्पादोऽपि तथैवास्तु भावधर्मत्वाऽ
त्वाद् व्यर्थताऽयुक्तत्यर्थः । स्वभावतोऽनुत्पत्तिस्वभावस्य तूत्पत्तिन कर्तुं शक्यत उत्पत्तिहेतुभिरेति तत्र हेतुवैफल्यष्टिमेवेत्याह-अनुत्पत्तीति-अत्राऽनुत्पत्तिस्वभावे वस्तुन्युत्पत्ति हेतुवैफल्यमिष्ट वेत्यर्थः। इष्टापत्तौ हेतुमुपदर्शयति-नहीति । न नूत्पत्तः पूर्व भावोऽसत्त्वाद. भाव एव, तं चाऽभावमुत्पत्तितः सन्तं कुर्वन्त उत्पत्तिहेतवोऽभावं भावं कुर्वन्त्यव, अभावं भावं न कुर्वन्त्युत्पत्तिहेतच इत्युपगमे तु असत उत्पत्त्यसम्भवाद् ' असदुत्पद्यते' इतीष्टं भवतः कथं सङ्गत स्यादिति शङ्कते-नन्वेवमिति । ' असदुत्पद्यते' इत्यस्याऽभावो भावो भवतीति नार्थः, किन्तु कारणानन्तरं भावस्य यत् सत्वं तत् पूर्व नाऽऽसीदित्येवार्थः, तथाभ्युपगमे 'असदुत्पद्यते' इत्युपपद्यत एवेति समाधत्ते-कारणानन्तरमिति । ननु विनाशो यदि नान्यः कश्चित् तईत्पादोऽपि मा नामाऽतिरिक्तः स्याद् भावधर्मत्वस्योभयत्राऽविशेषाद् , एवम् प्यतिरिक्तस्योत्पादस्योपगमे नाशे प्रद्वेषः किनिबन्धनः ? इत्याशङ्कते-हन्तेति । उदयापवगिस्वभावाद् भावात् स्वकारणत एवोत्पन्नाव रित्तो नाशो नास्त्येव, उत्पादोऽपि भावस्वभावादनन्य एव, पूर्वोत्तरक्षणादीनां सौसादृश्यदोषात् नादृश. स्वभावं पश्यतोऽपि मन्दबुद्धः पूर्वोत्तरक्षणादीनां वेदबुद्धिलक्षणो विवेका नोपजायते, तावता तदानीं क्षणक्षयनिश्चयो न भवति, कारणान्तरतो विसदृशक्षणोत्पादे चाऽनेदभ्रान्तिकारणनिमित्तस्य सौसादृश्यलक्षणदोषस्य विगमाद् विवेके सति क्षणक्षयनिश्चयो