________________
८२ ]
[तत्त्वबोधिनीविवृतिविभूषितम् तदपि प्रतिक्षिप्तं द्रष्टव्यम् । अथाऽयं विकल्पः सर्वगतत्वादसारः,तथाहि-उत्पादेऽप्येवं शक्यत एव व-स्वभावतो झुत्पत्तिस्वभावस्य न किश्चिदुत्पत्तिहेतुभिः, तत्स्वभावतयैव समुत्पादात्, अनुत्पत्तिस्वभावस्य तु व्यर्था उत्पत्तहेतवः, तद्भावा-यथात्वस्य कर्तमशक्यत्वात् , मैवम्-यतो यद्यभूत्वाभवनलक्षणोत्पत्तिस्वभावहेतोरक्ििश्चत्करत्वम् , तदा इष्टाप.त्तरेव, अथोत्पत्तौ स्वभाव आभिमुख्यलक्षणो यस्य सन्निहितकारगकलापानन्तरभाविनस्तस्य व्यर्थत्वमभिधातुमभिप्रेतम् , तदसानिहिततथाभूतकारणवशात् त्या
स्थर्यवादी शङ्कते-अथेति । अयं विकल्पः स्वभावतो भावानां नश्वरत्वेऽपरव्यापारवैफल्यम् . स्वभावतोऽनश्वरत्वे तत्स्वभावा. न्यथाभावाऽसम्भवान्नाश हेतोयर्थ्यमित्येवंभूतो विकल्पः । एतादृशविकल्पस्य सर्वगतत्वमेव भावयति-तथा ही।त । भावस्य स्वभावतो खुत्पत्तिस्वभावस्तदैव घटते यदि स्वत एयोत्पत्तिग्स्य भवेद , एवं चोत्पत्तिस्वभावतयैव तत्समुत्पादप्राप्लेरुत्पत्तिहेतुभिर्न किञ्चिदित्याह-स्वभावतो हीति । यदि स्वभावतोऽनुत्पत्तिस्वभाव एव भावस्तदा व्यर्थी उत्पत्ति हेतवः, तत्स्वभावान्यथाकरणस्याऽशक्य. त्वेनोत्पत्तरेवाऽसम्भवादित्याह-अनुत्पत्तिस्वभावस्य हि ति। तद्भावान्यथात्वस्य अनुत्पत्तिस्वभावान्यथात्वस्य । समाधत्ते-मैवमिति । इष्टापत्तिरेव यस्याऽभूत्वाभवनलक्षणोत्पत्तिस्वभावः स स्वभावस्तथास्वाभाव्यात् स्यादेवेति तद्धतोरकिश्चत्करत्वमिष्टमेव, उक्तस्वभावस्तथास्वाभाव्यात् स्यादेव, तदन्यत् तु तद्धतुन करोत्येव। 'तदसन्निहित०' इति स्थाने 'तदा सन्निहित०' इति पाठो युक्तः, 'व्यर्थताऽयुक्ता' इत्यकारप्रश्लषः,यस्य सन्निहितकारणकलापानन्तरभाविन उत्पत्तावाभिमुख्य लक्षणः स्वभावः सः 'अयमुत्पद्यते, उत्पन्नोऽयम्' इति व्यपदेशनिबन्धनमिति व्यपदेशलक्षणफलहेतु