________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ८१ भवामप्यकिश्चित्करमपि मुद्गरादिकमपेक्ष्य कथं प्रवाहो निवर्तत इति वाच्यम् , यतो न विशरारुक्षणव्यावृत्तोऽपरः प्रवाहो विद्यते, यो निवर्तमानोऽकिञ्चित्करं मुद्रादिकमपेक्षत इति प्रतिजानीमहे, किन्तु परस्परविविक्ताः पूर्वापरक्षणा एवं प्रवाहः, ते च स्वरसत एव निरुध्यन्त इति न क्वचिदकिश्चित्करापेक्षा निवृत्तिः, केवलं मुद्रादिना रहिता सामग्यविभक्तं कार्य सम्पादयति, तत्सन्निधाने तु विभक्त कार्यान्तरं जनयतीति विशेषः, न तु मुद्गरादयः कारणसामर्थ्य खण्डयन्तीति, अतो यदुक्तम्" स्वभावोऽपि स तस्येत्थं येनापेक्ष्य निवर्तते । विरोधिनं यथान्येषां प्रवाहो मुद्गरादिकम् " ॥१॥
] इति। स्वत एव निरुद्धयन्त इति नाऽकिञ्चित्करमुद्राद्यपेक्षा क्वचिदपि निवृत्तिः, सामग्री तु मुद्रादिना रहिताऽविभक्तं कार्यमुत्पादयति तावता सभागसन्ततिलक्षणः प्रवाहः, मुद्गरादिना सहिता सामग्री विभक्त कार्यान्तरं जनयति, येन विसभागसन्ततिप्रवृत्तिः, न तु मुद्रादीनां कारणसामर्थ्यखण्डकत्वेन सभागसन्ततिनिवर्तकत्वमिति निषेधहेतुमुपदर्शयति-यत इति । ते च परस्परविभक्ताः पूर्वापरक्षणाश्च । तत्सन्निधाने तु मुद्गरादिसन्निधाने पुनः। 'अतः' इति 'प्रतिक्षिप्तम् ' इत्यत्र हेतुः।
स्थैर्यवादिवचनमल्लिखति-स्वभावोऽपीति-तस्य स्थिरस्य, इत्थम् एतादृशः स्वभावः, येन स्वभावेन विरोधिनमपेक्ष्य निवर्तत इति, इत्थं स्वभावाभ्युपगमोऽन्येषामपीत्याह-यथेति, अन्येषां क्षणिकवा- . दिनाम्, विरोधिन मुद्गरादिकमपेक्ष्य सभागसन्ततिलक्षण: प्रवाहो . यथा निवर्तत इत्यर्थः ।