________________
८. ]
[ तत्त्वबोधिनीविवृतिविभूषितम् फल्यात् , अनश्वरत्वे च सत्स्वभावस्यान्यथाकर्तुमशक्यत्वाद् व्यर्थों नाशहेतुः । अथ स्वहेतुमिनियतकालस्वभावः पदार्थों जनित इति नोत्पादानन्तरमेव विनंष्टुमुत्सहत इति चेत् ? तर्हि तस्मिन्नेव स्वभावे व्यवस्थितः कथमन्तेऽपि विनश्येत् ? तथा चान्तेऽन्ते तावत्तावत्कालस्थायिस्वभावाऽनपगमे सदा स्थास्नुरेव स्यात् , तत्स्वभावाऽपरावृत्तावकिश्चित्करैर्मुद्गरादिभिस्तन्नाशाऽयोगात् । न च त्याह-किचेति । भावानामुत्पादानन्तरमेव विनाश इत्यसहमानः स्थैर्यवादी शङ्कते--अथेति । “स्वहेतुमिरिति-'अनेनैतावत्कालपर्यन्त स्थातव्यम्' इत्येवं प्रतिनियतकालवृत्तिस्वभावो भावः स्वकारणजनित इत्युत्पादानन्तरमेघ विनाशे तथास्वभाव एव न स्यादिति तथाविधस्वभावान्यथाऽनुपपत्त्या नोत्पादानन्तरमेव विनष्टुमुत्सहत इत्यर्थः । यत्क्षगे विनाशोऽस्याऽभिमतस्तदव्यवहितप्राक्क्षणेऽपि तावत्कालस्थायित्वस्वभावोऽस्यास्तीति कथं तत्क्षणेऽपि विनश्येत् , एवं तदन्तेऽपि तावत्कालस्थायिस्वभावस्य सतो नाशो न भवेद, एवमग्रेऽपीति सदा स्थास्नुरेव स स्यादिति समाधत्ते-- तहीति । एवमुक्तस्वभावस्याऽपरावृत्ती मुद्रादिभिरपि किं कुर्यात् ? नयुक्तस्वभावपरावर्तनमन्तरेण नाशस्य सम्भव इत्याह-तत्स्वभावापरावृत्ताविति । ननु क्षणक्षयवादिनां यद्यपि भावानां क्षणविशरारुस्वभावानां प्रतिक्षणं सभागसन्ताने पूर्वपूर्वस्य विनाश उत्तरोत्तरस्योत्पादः स्वकुर्वद्रूपात्मककारणादेव, तथापि सभागसन्ततिलक्षणप्रवाह निवृत्तिर्मुद्रादिकमपेक्ष्यैव भवति, तत्राप्येवं वक्तुं शक्यत एव-कथमकिञ्चित्करस्य मुद्रादेस्तत्रापेक्षेत्याशङ्कय प्रतिक्षिपतिन चेति अस्य ' वाच्यम्' इत्यनेनान्वयः। प्रवाह एवाऽतिरिक्तो नास्ति को निवर्तमानोऽकिश्चित्करं मुद्रादिकमपेक्षेत ?, परस्परच्यावृत्तस्वभावाः पूर्वापरक्षणा एव हि प्रवाहः, पूर्वापरक्षणाश्च