________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७९
रादीनामप्यभावत्वापत्तेः। किञ्च, यद्यभावरूपो विनाशो हेतुमांस्तदा हेतुभेदात् तद्भेदप्रसङ्गः, न चाऽयमनुभूयतेऽग्न्यभिधातादिहेतुभेदेऽपि घटनाशभेदाऽननुभवात् ,तस्मादहेतुरेवाऽयं निःस्वभावस्तुच्छोऽभ्युपगन्तव्यः, अग्निसंयोगादयस्तु काष्ठादिष्वङ्गारादिकमेव जनयन्ति, काष्ठादयश्च स्वरसत एवं निरुध्यन्त इत्यनवद्यम् , लोकश्राकिश्चिद्रूपतामेव नाशस्य प्रतिपद्यते, तत्त्वमपि चाऽसतोकिश्चिदूपतैव, यतोऽवपरीत्यं तत्त्वमुच्यते, न चैतद्विपरीतं यदकिञ्चिद्रूपो ध्वंस इति । किञ्च, स्वभावतो भावानां नश्वरत्वेऽपरव्यापारवै विजातीयः सौवर्णघटस्तस्माद् भिन्नस्वभावः, न चैवं विनाशे विभिनहेतुकेऽपि वैजात्यमनुभूयत इति न हेतुमान् विनाश इत्याहक्रिश्चेति । तद्भेदप्रसङ्गः विनाशभेदप्रसङ्गः । अष्टापत्तिपरिहारार्थमाहन चेति-हेतुमेदाद् विनाशस्य भेदो न चानुभूयत इत्यर्थः । अननुभवमेव स्पष्टयति-अग्न्यभिघातादीति । तस्मात् हेतुभेदप्रयक्तभेदाभावात् । अयं विनाशः । यद्यग्निसंयोगादिभ्यः काष्ठादिविनाशो न जायते तर्हि अग्निसंयोगादयः किं जनयन्ति ? कथं च काष्ठादीनां निरोधः? येन पश्चात् ते नोपलभ्यन्त इत्यपेक्षायामाहअग्निसंयोदयस्त्विति । लौकिकानुभवादप्यकश्चिद्रूपत्वमेव विनाशस्य, तदेव चाऽसतस्तस्य तत्त्वमित्याह-लोकश्चेति । तत्त्वमपि असाधारणस्वरूपमपि । यदि विनाशः किश्चिद्रूपतयोपलभ्येत तदा तस्याऽकिश्चिद्रूपत्वं विपरीतमिति न तत्त्वं भवेत् , न चैवमतोऽविपरीतस्वस्वरूपत्वादकिश्चिद्रूपत्वमसतो ध्वंसस्य तत्त्वमेवेत्याह-यत इति । भावानां स्वभावतो नश्वरत्वे तद्वलादेव नश्वरो भाव इति नाशार्थ कारकव्यापारस्य वैफल्यम् , स्वभावतो भावानामनश्वरत्वे कारणसहस्रसमवधानेऽपि न स्यादेव नाश इति तदर्थ हेतुव्यापारस्य वैफल्य मित्युभयथाऽपि तत्र कारकव्यापारवैफल्यमि