________________
७६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
एतेन : कपालादिरूपस्य घटध्वंसस्याप्यस्तु ध्वंसः, न चैवं घटोन्मज्जनप्रसङ्गः, घटध्वंसध्वंसादिपरम्परानाधारकालत्वस्य घटाधारत्वव्याप्यत्वाद्' इत्यप्यपास्तम्, गौरवात्, 'घटध्वंसो ध्वस्तः' इत्यादिप्रतीत्य भावाच्च, तन्न कपालादिरूपं भावान्तरं घटादेसः, नवा तत्र कारकव्यापारसम्भवः, क्रियाप्रतिषेधमात्रप्राप्तेः. अकारकस्य च हेतुमत्त्वाभ्युपगमो विरोधाघातत्वादेव न श्रद्धेयः, तुमचे वाभावस्य कार्यत्वादभावरूपताप्रच्युतिः, भवनधर्मा हि
एतेन इत्यस्य अपास्तम्' इत्यनेनान्वयः । घटध्वंसtars ध्वंसस्योपगमे घटोन्मजनप्रसङ्गमाशङ्कय प्रतिक्षिपतिन चेति । एवं घटध्वंसस्य ध्वंसाभ्युपगमे । यथा च घटध्वंसस्य भावरूपस्य ध्वंसस्तथा घटप्रागभावस्यापि भावरूपस्य प्रागभाव इति तत्परिग्रहाय ' घटध्वंसध्वंसादि ' इत्यादिपदोपादानम्, तथा च यत्र घटध्वंसतदूध्वंस परम्परा घटप्रागभावतत्प्रागभावपरम्पराऽनाधारकालत्वं तत्र घटाधारत्वमिति नियमेन न घटध्वंसध्वंसाधारकाले घटाधारत्वमिति ' घटध्वंसध्वंसादि ' इत्यस्याऽर्थः । 'एतेन' इत्यभिमतमेव हेतुमुपदर्शयति — गौरवादिति - अतिरिक्तकध्वंसकल्पनापेक्षयाऽनेकध्वंसध्वंसादिषु ध्वंसत्वरूपधर्मसम्बन्धकल्पनायां गौरवादित्यर्थः । ध्वंसस्याऽपि ध्वंसस्तदाऽभ्युपेयेत यदि ध्वंसो ध्वस्ततया प्रतीयेत, न चैवमित्याह - घटध्वंस इति । उपसंहरतितन्नेति । अभावरूपे ध्वंसे कारकव्यापारोऽपि न सम्भवतीत्याहनवेति । तत्र अभावरूपे ध्वंसे । अभावस्य तुच्छत्वेन न तत्र कापि क्रियेत्यतस्तत्र कारकव्यापाराऽसम्भव इत्याह- क्रियाप्रतिषेधमात्रप्राप्तेरिति । अकारकोऽपि ध्वंसो हेतुमानित्युपगमस्तु विरोधादेव न सम्भवतीत्याह-अकारकस्येति । ध्वंसस्य हेतुमत्त्वे भवनस्वभावस्य तस्य भावत्वमापद्येतेत्यभावरूपताक्षतिरित्याह- हेतुमत्वे वेति । भव
"
,
6