________________
अनेकान्तव्यवस्थाप्रकरणम् ।
[७३
"दृष्टस्तावदयं घटोत्र निपतन् दृष्टस्तथा मुद्गरो, - दृष्टा कर्परसंहतिः परमतोऽभावो न दृष्टोऽपरः। तेनाऽभाव इति श्रुतिः क निहिता ? किं वात्र तत्कारणं ? स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली”॥
[ . .. ] इति । - अथ काष्ठादेरङ्गारादिकमेव ध्वंसो नाऽपर इति ततो नोपलब्ध्यादिप्रसङ्ग इति चेत् ? काष्ठादेरङ्गारादिकमेव ध्वंसो नाऽपर विश्लिष्टघटावयवविशेषसमुदायलक्षणा, दृष्टा, परं किन्तु, अतोऽपरः एभ्यो भिन्नोऽभावो न दृष्टः, तेन एतद्वयतिरिक्ताभावादर्शनेन । तथा चैतेष्वेव मध्ये कुत्राप्यभावशब्दो वाचकतया प्रतिबद्ध इति वक्तव्य इत्याशयेन पृच्छति-अभाव इति श्रुतिः क्व निहितेति-अभाव इत्येवंखरूप उक्तव्यतिरिक्तेषु न प्रवर्तत इति प्रश्नाभिसन्धिः । यदा ध्वंसलक्षणोऽभाव एवैतद्वयतिरिक्तो नोपदर्शयितुं शक्यः सुतरां तत्कारणमुपदर्शयितुमशक्य मिस्याशयेन पृच्छान्तरमाहकिं वाऽत्र तत्कारणमिति । ननु कपालावलीरूपो घटविनाशस्तस्य यत् कारणं तदेव घटविनाशकारणं भविष्यतीत्यत आह-स्वाधीनति-कलशाधीनेत्यर्थ । . अग्निसंयोगादिनाऽङ्गारादिक यदुपजायते तदेव काष्टादेर्वस इति तदुपलब्धेरेव प्रतिबन्धकत्वान्न काष्ठाद्युपलब्धिप्रसङ्ग इति शङ्कते-अधेति । समाधाता पृच्छति-काष्ठादेरिति । पर उत्तरयतितस्मिन्- सतीति-अङ्गारादौ सति काष्ठादिनिवृत्तिरित्यगारादिकमेव काष्ठादेव॑सो नाऽपर इत्यर्थः । अङ्गारादितः काष्टादेर्वस इत्यतोऽङ्गारादिकं कारणं काष्ठादिध्वंसश्च कार्यमिति वाक्यार्थः प्रतीयते, काष्ठादिध्वंसश्च यद्यङ्गारादिकमेव तदाऽङ्गारादितोऽङ्गारादिरिति वाक्यार्थः स्यात् , स च न सम्भवति, स्वस्यैव स्खं प्रति कारणत्वा