________________
७२]
[ तत्त्वबोधिनीविवृतिविभूषितम् विवादाभावात् , किन्त्वन्यादिभ्योऽङ्गाराद्युत्पत्ताविन्धनादेरनिवृत्तत्वात् तथैवोपलब्ध्यादिप्रसङ्गः, न चाङ्गारादिभ्यः काष्ठादे शानायं दोषः ततो वस्तुरूपाऽपरध्वंसोपगमेऽपि काष्ठादेस्तदवस्थत्वात् , काष्ठनाशोपलब्धेः काष्ठोपलब्धप्रतिबन्धकत्वात् तदनुपलब्धिरिति चेत् ? न-अतिरिक्तकाष्ठनाशस्यैवानुपलब्धेः, तदिदमुच्यते
भिरभ्युपेयत एवेति न ततः स्थैर्यवाद्यभिलषितार्थसिद्धिरित्याहनाप्यङ्गारादिजन्मनीति । एवमेवाभ्युपगमे स्थैर्यवादिनोऽन्योऽपि कश्चिद् दोष आपततीति पृच्छति-किन्त्विति । उत्तरयति-अन्यादिभ्य इति-अङ्गाराद्युत्पत्तावपीन्धनादीनां पूर्वावस्थातो वैलक्षण्यं न किमपि जातमिति पूर्ववदिन्धनाद्युपलब्ध्यादिप्रसङ्ग इत्यर्थः । ननु अन्यादिभ्योऽङ्गारादय उत्पद्यन्ते, तेभ्यश्च काष्ठादे शो भवतीति न काष्ठादीनां पूर्ववदुपलब्ध्यादिप्रसङ्ग इत्याशङ्कां प्रतिक्षिपति-न चेति । अङ्गारादिभ्यो वस्तुरूपातिरिक्तनाशोपगमेऽपि यथाऽन्यवस्तुभावे न काष्ठादीनां किमपि भवति तथैव वस्तुरूपव्यतिरिक्तनाशभावेऽपि पूर्ववत् काष्ठादेरवस्थितत्वादुपलब्ध्यादिप्रसङ्ग इत्याह - तत इति । काष्ठनाशोपलब्धिरेव काष्ठोपलब्धिप्रतिबन्धिकेति तदभावरूपकारणाऽभावान काष्ठोपलब्धिप्रसङ्ग इत्याशङ्कते-काष्ठनाशोपलब्धेरिति । तदनुपलब्धिः काष्ठोपलब्ध्यभावः । यद्यतिरिक्तकाष्ठनाशोपलब्धिर्भवेत् तर्हि शक्येताऽपि तस्याः काष्ठोपलब्धिप्रतिबन्धकत्वं वक्तुम् , परमतिरिक्तकाष्ठनाशस्योपलब्धिरेवासिद्धेति समाधत्ते-नेति ।
उक्तार्थसंवादि प्रभाकरमतानुसारिवचनमुपदर्शयति-तदिदमुच्यत इति । दृष्ट इति-अयं घटो मुद्गरपातात् पूर्व दृष्टः । अत्र अस्मिन् घटे, एतद्धटोपरीति यावत् । निपतत् पतनक्रियामनुभवन् तथा घटवत् , मुद्गरस्तदनन्तरं दृष्टः, तदनन्तरं कर्परसंहतिः परस्पर