________________
६६]
[ तत्त्वबोधिनीविवृतिविभूषितम् 'सुरभि चन्दनम्' इति प्रतिपत्तिवत् । लोचनाविषयत्वाद् गन्धस्य तद्विशिष्टचन्दनप्रतिपत्तिस्तद्गतरूपदर्शनालिङ्गप्रभवेति चेत् ? प्रकृ. तेऽपि वर्तमानदर्शनात् पूर्वकालाधनुस्मरणात् तद्विशिष्टपुरोव्यवस्थितार्थप्रतिपत्तिरानुमानिकीति तुल्यम् । किञ्च, 'सोऽयम्' इति पूर्वदृष्टार्थस्मृति-वर्तमानदृशोर्भेदाग्रहादेव व्यवहारः अन्यथा परोक्षाऽपरोक्षाकारैकज्ञानविरोधात् , 'सः' इत्युल्लेखे स्मृतेरेव 'अयम्'
पुरोवर्तिनो दर्शने सति पूर्वकालादेः स्मरणे च तदात्मकलिङ्गज्ञानात् तत्ताविशिष्टपुरोव्यवस्थितार्थज्ञानमप्यनुमितिरूपमेवास्तु, न प्रत्यक्षमित्याह-लोचनाऽविषयत्वादिति । तद्विशिष्टेति-गन्धविशिष्टेत्यर्थः । तद्गतेति-चन्दनगतेत्यर्थः। प्रकृतेऽपि 'सोऽयम्' इत्यादावपि । तद्विशिष्टेति-पूर्वकालादिविशिष्टेत्यर्थः। 'सोऽयम्' इति व्यवहारमात्रं न त्वेकं पूर्वापरत्वैकत्वविषयकं ज्ञानम् , तथा व्यवहारे च पूर्वदृष्टार्थस्मरण-वर्तमानार्थदर्शनयोर्भेदाऽग्रह एव निबन्धनमित्याह किञ्चति । अन्यथा स्मृति-दर्शनयोर्भेदाऽग्रहात् तादृशव्यवहारस्यानभ्युपगमे, 'सोऽयम्' इत्याकारद्वयशाल्येकं ज्ञानं न सम्भवति 'सः' इति परोक्षाकारस्य 'अयम्' इत्यपरोक्षाकारस्य विरोधेनैकस्मिन् ज्ञाने निरुक्ताकारद्वयस्याऽसम्भवादित्याह-परोक्षेति। सोऽयम्' इत्यत्र 'सः' इत्युल्लेखः स्मृतिप्रभवः, 'अयम्' इत्युल्लेखश्च दर्शनप्रभवः, ताभ्यामेवोक्तव्यवहारस्य निर्वाहे न ज्ञानान्तरकल्पनं युक्तम् , तथाविधस्य तथाविधोल्लेखकारणतथाऽक्लप्तत्वात् 'सः' इत्युल्लेखं प्रति स्मृतेरेव, 'अयम्' इत्युल्लेखे च दर्शनस्यैव हेतुत्वेन क्लृप्तत्वादित्याह-स इत्युल्लेख इति । तत्तेदन्तयोरभिन्नत्वात् संस्कारप्रभवतज्ज्ञाने तत्तायाः 'सः' इत्युल्लेखः, प्रात्यक्षिकतज्ज्ञाने चेदन्तारूपायास्तस्या एव 'अयम्' इत्युल्लेखः, यत्र च स्मृतिकारण-दर्शनकारणोभयसमवधानं तत्रोभयहेतुसमाजात् 'सोऽयम्' इति प्रत्यभिज्ञाकारोपपत्ति