________________
६४]
[ तत्त्वबोधिनीविवृतिविभूषितम् मावः, बाधकप्रमाणस्य विपर्ययोपस्थापन एव सामर्थ्यात्, शङ्कायाः कोटिद्वयोपस्थिति विशेषाऽदर्शनमूलत्वात् । तन्नैकत्वाध्यवसायिविकल्पबलानिर्विकल्पप्रत्यभिज्ञाकल्पनं युक्तिमत् ।।
यदपि कैश्चिदुच्यते 'निर्विकल्पकं ज्ञानमेकत्वग्राहि, तदनन्तरभाविसविकल्पकं च प्रमाणम्' इति, तदपि प्रतिविहितमेव-निर्विक
भवतीति तदभावे विपरीतकोटिनिर्णयो मा भवतु नाम, कोटिद्वयोपस्थितिविशेषाऽदर्शनादीनां । संशयकारकाणां सद्भावाच्छङ्का तु स्यादेवेति प्रतिषेधहेतुमुपदर्शयति-बाधकप्रमाणस्येति । निर्विकल्पप्रत्यभिज्ञानखण्डनमुपसंहरति-तन्नति - नो 'युक्तिमद् इत्यनेनाऽन्वयः। एकत्वग्राहिनिर्विकल्पकप्रभवं सविकल्पकं पूर्वापरैकत्वे प्रमाणमिति केषाश्चिन्मतम् , तस्योपदर्शनपुरस्सरं प्रतिक्षेपमावेदयति यदपीति । तदन्तरभावीति-एक्रत्वग्राहिनिर्विकल्पकानन्तरभावीत्यर्थः। पूर्वापरैकत्वग्राहकत्वमेव निर्विकल्पकस्याऽसिद्धम् , संनिहितस्वरूपपरिच्छेदलक्षणस्य तस्याऽसन्निहिते पूर्वग्रहणविषयादावप्रवृत्तेः, स्मृतिरेव चाऽसन्निहितमवभासयितुं प्रभवति, तत एव च विस्मृतं प्राग्दृष्टमपि न प्रत्यभिजानाति, स्मृतिविक लेन्द्रियजमानस्यैव निर्विकल्पकत्वेन स्मृतिसहकृतादिन्द्रियादेकत्वग्राहिनिर्विकल्पकोत्पत्तेर्वक्तुमशक्यत्वात् , 'सोऽयम्' इत्यादिस्वरूपं सविकल्पकं ज्ञानमनुभूयमानं यद्यपि नापलपितुं शक्यं तथाप्यसद्भूततत्ताविषयकत्वेन भ्रान्तत्वादेव तनैकत्वे प्रमाणम् , न च तत्ता सद्भूता, तथा सति पूर्वदर्शनेऽपि विद्यमाना साऽवभासेत, केवलाया इन्द्रियजदृशस्तत्त्वग्रहणेऽसामर्थ्येऽपि स्मृतिसहितायास्तस्यास्तत्र सामर्थ्यमिति कल्पनमपि दुष्कल्पनमेव, स्वाविषये तत्त्वे कथमपि दृशः प्रवृत्तेरेवाऽसम्भवे तत्र स्मृतिसहायस्याऽकिञ्चित्करत्वात् , अविषयेऽपि स्मृतिसहायत इन्द्रियजदृशः प्रवृत्ते