________________
६०]
[ तत्त्वबोधिनीविवृतिविभूषितम् ध्रुवः । न चाऽत्रुट्यदूपतया प्रतिभासात् प्रतिभासस्यैकत्वमेव, यतो विद्युदादिष्वपि पूर्वरूपाप्रतिभासनं यदि त्रुट्यगृत्वमङ्गीक्रियते, तर्हि पूर्वदृष्टाऽप्रतिभासनं वर्तमानदृशः स्तम्भादावस्तीति कथं न त्रुट्यद्रूप एवायं प्रतिभासः स्तम्भादिभेदं विधातुं प्रगल्भताम् । अथ ग्राह्यस्याविरतमुपलब्धिरत्रट्यपता, विद्युदादौ त्ववभासस्य विरतिरित्यत्रुट्यदूपता न युक्तेति चेत्? न-अविरतोपलब्धिरपि किं तस्याहोस्विदन्यस्येति वक्तव्यम् , यद्यन्यस्य कथमेकत्वम् , अथ तस्यैव, सा न सिद्धा, नहि पूर्वदृष्टस्य पुनरुपलब्धिरित्यद्यापि सिद्धम् । भिज्ञानं शानद्वयमेवेति तद्विषययोरपीदमर्थ-तदर्थयोर्भेद एवेत्याह-प्रतिभास्यस्यापीति। 'प्रतिभासस्यापि'इति पाठप्रामाण्ये प्रतिभासस्य प्रत्यभिज्ञानलक्षणस्येति, तद्भेदे तद्विषयभेदोऽर्थादेवेति बोध्यम् । प्रतिभासस्यैकत्वमाशङ्कय प्रतिक्षिपति-नेति । निषेधहेतुमाह-यत इति । 'कथं न' इत्यस्य प्रगल्भताम्'इत्यनेनान्वयः। पूर्वरूपाप्रतिभासनं त्रुट्यद्रूपत्वम् , तदभावोऽत्रट्यद्रूपत्वमित्येव नेष्यते येन पूर्वदृष्टाप्रतिभासनतो वर्तमानदृशस्त्रुट्यद्रूपता स्यान्न त्वत्रुट्यदूपता, किन्तु ग्राहस्य निरन्तरमुपलब्धिरेवाऽत्रुट्यद्रूपतेत्याशङ्कते-अथेति । प्रतिक्षिपतिनेति। तस्य यस्य प्रथममुपलब्धिस्तस्य । अन्यस्य प्रथमोपलब्धाद् भिन्नस्य, अन्यस्याऽविरतोपलब्धिर्नाम प्रतिक्षणं भिन्नभिन्नस्योपलब्धिः, ततः कथं पूर्वोपलव्धस्यैकत्वमित्याह - यद्यन्यस्येति- ‘अविरतोपलब्धिः ' इत्यनुषज्यते। प्रथमपक्षमाशङ्कते-अथ तस्यैवेति-पूर्वोपलब्धस्यैवाऽविरतोपलब्धिरत्रुट्यदूपतेत्यर्थः। समाधत्ते-सा न सिद्धति-पूर्वोपलब्धस्याऽविरतोपलब्धिर्न सिद्धेत्यर्थः। एतदेव स्पष्टयति-नहीति । अन्यदपि परोक्तमुल्लिख्य प्रतिक्षिपति-यदपीति । यद्विषयको व्यवसायो भवति तद्विषयकस्य निर्विकल्पस्याऽवश्यम्भाव इति नियमे सत्येव 'पूर्वदृष्टं पश्यामि' इति व्यवसायबलात् पूर्वापरैकत्वविष