________________
५८ ]
[तत्त्वबोधिनीविवृतिविभूषितम् प्रतिभासबलादेवेयं वर्तमानदृक् प्रमाणम् , काम-शोकायुपप्लुतविशददृशोऽपि प्रमाणताप्रसक्तेः । न च विसंवादात् साऽप्रमाणम् , इयं तु विपर्ययात् प्रमाणम् , यतः संवाददृशोऽपि पूर्वदृष्टार्थग्राहित्वेन प्रामाण्यं वाच्यं न संवादान्तरेण, अनिष्ठापातात् , पूर्वदृष्टार्थग्राहित्वं च दुर्निरूपम् , पूर्वोत्तरज्ञानयोरेकरूपपरिच्छेदे एकतरपरि
लतामपि कामिनीति साक्षात्करोति, शोकाभिभूतश्च जनो मृतपुत्रादिकं यत्र वचन साक्षात्करोति, तत् साक्षात्कारिदर्शनं च कामिन्यादिपरिस्फुटप्रतिभासीति तत्र प्रमाणतामास्कन्देदित्यर्थः। तयोः प्रामाण्याऽप्रामाण्ययोर्विनिगमकमाशङ्कय प्रतिक्षिपति-न चेति । सा काम शोकाधुपप्लुतविशददृक् । इयं पूर्वदृष्टावगाहिवर्तमानदृक् । विपर्ययात् विसंवादाऽभावात् , संवाददर्शनादिति यावत् । निषेधे हेतुमुपदर्शयति-यत इति । संवाददृशः संवादान्तरेण प्रामाण्याभ्युपगमे किमनिष्टमित्यपेक्षायामाह-अनिष्ठापातादिति-निष्ठा विश्रामः, तदभावोऽनिष्ठा, अनवस्थेति यावत् , तस्या आपातात् प्रसङ्गात् , संवाददृशः प्रामाण्यप्रसाधकं यत् संवादान्तरं तस्याऽपि प्रामाण्यं संबादान्तरेण स्यात् , तस्यापि संवादान्तरस्य प्रामाण्यं संवादा. न्तरेणेत्येवं संवादपरम्पराकल्पनयाऽनवस्थापत्तेरित्यर्थः । भवतु संवाददृशः पूर्वदृष्टार्थग्राहित्वेनैव प्रामाण्यं का नो हानिरित्यत आह-पूर्वदृष्टार्थग्राहित्वं चेति । दुर्निरूपत्वमेव व्यवस्थापयति-पूर्वोत्तरज्ञानयोरिति-पूर्वोत्तरज्ञानयोर्मध्यादेकज्ञानविषयीभूतस्यैकरूपस्य पूर्वरूपस्योत्तररूपस्य वा संवाददृशा परिच्छेदे निश्चय यस्यैव संवाददृशा निर्णयस्तस्यैवैकतरस्य परिशेषात् सद्भावात् तदंश एव वर्तमानदर्शनस्य संवाददृशा प्रामाण्यस्याऽवधृतत्वादित्यर्थः। ननु पूर्वोत्तत्तरशानद्वयावभासिपूर्वोत्तरपरिच्छेदकत्वात् संवाददर्शनस्योयत्रैव वर्तमानदृशः प्रामाण्यनिर्णायकत्वेनोभयरूपव्यवस्थिते कतरपरिशेष