________________
५२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
व्यवच्छेदकत्वादेव प्रमाणमिति वाच्यम्, दर्शनद्वयेनैव समारोपव्यवच्छेद सिद्धेः, समारोपव्यवच्छेदविषया चेयं कुतः प्रत्यक्षतां स्वातन्त्र्येण प्रमाणतां वाssस्कन्देत् ? ।
यदपि ' प्रमेयातिरेकाभावेऽपि सन्देहापाकरणात् प्रमाणं प्रत्यभिज्ञा ' इत्यभ्यधायि, तदप्यापातरमणीयम् - स्मृतेरपि 'किमिदं मया दृष्टमुत न' इति संशयव्यवच्छेदेन 'दृष्टमेव ' इत्युपजायमानायाः प्रमाणताप्रसक्तेः । अपि च, आलोचनाज्ञानानन्तरं सविकल्पक प्रत्यक्षाभ्युपगमात् कालान्तरादिभावोऽपि तत एव निश्चित इति कुतः सन्देहः ? यदपाकरणाय प्रत्यभिज्ञादरो युज्यते, नहि निश्चितमनिश्चितं नाम, तस्मात् प्रमेयाधिक्यमेव प्रामाण्यनिबन्धनम्, न तु संशयापाकरणमपि तथा वक्तुं युक्तम् ।
रोपव्यवच्छेदकत्वात् । एवकारेण अनधिगतार्थाधिगन्तृत्वस्य व्यवच्छेदः । निषेधे हेतुमाह - दर्शनद्वये. वेति । संदेहाऽपाकरणेन प्रत्यभिज्ञायाः प्रामाण्याभ्युपगमे तु स्मृतेरपि सन्देहाऽपाकरणेन प्रामाण्यं प्रसज्यते, न च प्रत्यभिज्ञाप्रामाण्यवादी मीमांसकोऽत्र बौद्धप्रति-' मल्लतयाऽधिकृतः स्मृतेः प्रामाण्यमुररीकरोतीति तं प्रति स्मृतेःप्रामाण्यप्रसञ्जनमनिष्टमेवेत्याशयवान् परोक्तमुल्लिख्याऽपाकरोतियदपीति । स्मृतेरपीति - ' किमिदं मया दृष्टमुत न' इति संशयव्यवच्छेदेन ' दृष्टमेव ' इत्युपजायमानायाः स्मृतेरपि प्रमाणताप्रसक्तेरित्यन्वयः । सन्देहापाकरणमपि प्रकृतेऽन्यत एकत्वस्य निश्च यतः सन्देहाभावादेव न युक्तमिति न तदर्थमपि प्रत्यभिज्ञाया आदरो युक्त इत्याह- अपि चेति । तत एव सविल्पकप्रत्यक्षत एव । तथा वक्तुं प्रामाण्यनिबन्धनतया वक्तुम् । इदानीन्तनास्तित्वमिदानीन्तनप्रत्यक्षेणैव गृह्यत इति न तदपि प्रत्यभिज्ञाया अपूर्वो