________________
४८ ]
[तत्त्वबोधिनीविवृतिविभूषितम् स्तेनैकक्षणस्थायी भावो विनाशशब्देनोच्यते, अयं च भावरूपत्वात् तात्त्विकः साधनस्वभाव एव विनाशः कार्योत्पतिकाले च निवर्तते इति कार्यभिन्नकालभावी । न च सर्वकालमस्य सद्भावः, भावस्याऽसत्त्वात् । यद्वा विनाशोऽस्य स विनाशी' इति व्युत्पत्तेरविनाशिव्यावृत्तो भाव एव नाश उच्यत इति । यदपि च प्रत्यभिज्ञायाः क्षणिकत्वानुमानबाधकत्वमुक्तम् , तदप्यसत्-अनिश्चितप्रामाण्याया अस्या बाधकत्वानुपपत्तेः, न च क्षणिकत्वानुमानप्रामाण्येऽस्या र्शयति-अयं चेति । विनाशस्य भावरूपत्बे सर्वदा सत्त्वं यत् पूर्वमा पादितं तदुद्धरति-न चेति । अस्य भावस्वरूपविनाशस्य । विनाशस्यभावरूपत्वे भावस्य सर्वदा सत्त्व एव विनाशस्य सर्वदा सत्त्वं स्यात् , न च भावस्य सर्वदा सत्त्वमिति न तपस्य विनाशस्यापि सर्वदा सत्त्वमित्याह-भावस्येति । असत्त्वात् सर्वकालमससत्त्वात् । भावस्य विनाशरूपत्वोपपादकं कल्पान्तरमाह-यद्वेति । 'विनाशोऽस्य' इत्यत्र षष्ठयर्थसम्बन्धस्तादात्म्यलक्षणो ज्ञेयः। प्रत्यभिज्ञाप्रत्यक्षप्रमाणबाधितं क्षणिकत्वमिति तद्बाधितार्थविषयकस्य क्षणिकत्वानुमानस्य प्रत्यभिज्ञाबाध्यत्वं प्रत्यभिज्ञायाश्च तादृशानुमानबाधकत्वमिति यत् स्थैर्यवादिनोऽभिमतं तदपि न समीचीनमित्याह-यदपि चेति । अनिश्चितेति-प्रत्यभिज्ञायाः प्रामाण्यं न निश्चितम्, अनुमानस्य प्रामाण्यं तु निश्चितमिति निश्चितप्रामाण्यकत्वेन प्रबलीभूतक्षणिकत्वानुमानबाधकत्वस्यानिश्चितप्रामाण्यकरवेन दुर्बलायाः प्रत्यभिज्ञाया अनुपपत्तरित्यर्थः। ननु प्रत्यभिज्ञाया अप्रा. माण्ये सिद्धे सति तया बाधाऽभावात् क्षणिकत्वानुमानस्य प्रामाण्य सिद्धयति, सिद्धे च तस्य प्रामाण्ये तेन बाधात् प्रत्यभिज्ञाया अप्रामाण्यसिद्धिरित्यन्योऽन्याश्रयदोषोपनिपात इत्याशङ्कय प्रतिक्षिपति-न चेति । अस्याः प्रत्यभिज्ञायाः, एवमग्रेऽपि । निषेधे