________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ४७
भिन्नो भिन्नो वा नीरूपत्वात्, भेदाभेदप्रतिषेध एव केवलमस्य
क्रियते, तदुक्तम् —
“ भावे ह्येव विकल्पः स्याद् विधेर्वस्त्वनुरोधतः ॥ "
[ ] इति । तेन 'व्यतिरिक्ते नाशे जाते क्षणरूपस्य भावास्यानिवृत्तिः ' इत्यपास्तम्, यतश्च द्वितीयक्षणोत्पत्तिकाल एव प्रथमक्षणनिवृत्ति
अयं लोकप्रतीतः कारण निवृत्तिरूपो विनाशः । न भावस्वभावः इत्यत्र 'नीरूपत्वाद्' इति वक्ष्यमाणो हेतुः । अभिनो न भवतीत्यतो भिन्नत्वम्, भिन्नो न भवतीत्यतोऽभिन्नत्वं चास्याऽऽपादयितुं न शक्य नीरूपे तस्मिन् कस्यापि धर्मस्याऽभावात्, किन्तु नाभिन्न इत्यनेनाभेदप्रतिषेधः, न भिन्न इत्यनेन च भेदप्रतिषेध इत्येवं भेदाऽभेदप्रतिषेधमात्रं विनाशस्य क्रियत इत्याह- भेदाभेदप्रतिषेध एवेति ।
उक्तार्थसंवादिनीं प्राचामुक्तिमुपदर्शयति - तदुक्तमिति । ' ह्येव ' इति स्थाने ' ह्येष ' इति पाठो युक्तः । एष विकल्पः अयं भिन्नोऽभिन्नो वेति । कथं भाव एवैष विकल्प इत्यपेक्षायामाह – विधेरितिकिञ्चिद्धर्मविधानस्य, वस्त्वनुरोधतः वस्तुस्वरूपत्वे सत्येव किञ्चिधर्मवस्वं नाऽन्यथेति, भावनिवृत्तिरूपविनाशस्य वस्तुत्वाभावान्न भिन्नोऽभिन्नो वा' इति विकल्पतः किञ्चिद्धर्मविधानं तत्रेत्यर्थः । तेन वस्तुन्येव विकल्पतः किञ्चिद्धर्मविधानं सम्भवति, न तु भावनिवृत्तिरूपे विनाशे इत्यनेन, अस्य 'अपास्तम्' इत्यनेनाऽन्वयः, तुच्छे विनाशे किञ्चिद्धर्मविनाशासम्भवाद् व्यतिरिके नाशे इत्यस्यैव वक्तुमशक्यत्वादित्याशयः । भावरूपो यस्तात्त्विको विनाशस्तदालम्बनेनैकक्षणस्थायी भावो विनाशशब्देन व्यपदिश्यत इत्याहयतश्चेति । कारणस्वरूपविनाशस्य
कार्यभिन्नकालभावित्वमुपद
"
,