________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ४३ न-द्वितीयक्षणप्रतीक्षाव्यतिरेकेणापि स्वमहिम्ना कार्यकरणप्रवृत्त्यभ्युपगमात् ,अन्यथा द्वितीयक्षणभाविव्यापारजननेऽप्यपरव्यापारसमावेशव्यतिरेकेणाप्रवृत्तः, तत्रापि चापरव्यापारसमावेशकल्पनायामनवस्थानात् , आरव्यापारनिरपेक्षाणामेवैकव्यापारनिर्वर्तकत्वाभ्युपगमे किमपराद्धं कार्येण ? येनाद्यव्यापार विनैव न तजन्यत इति, न च व्यापारमन्तरेणार्थक्रिया नोपपत्तिमती, व्यापारेणैव व्यभिचारादिति भावनीयम् । अथानष्टात् कारणादुपजायमाने कार्ये मादिति न क्षणिकत्वभङ्ग इति समाधत्ते-नेति । स्वमहिम्ना स्वगत तत्तत्कार्यकुर्वदूपत्वलक्षणसामर्थेन । अन्यथा द्वितीयक्षणभाविव्यापारवत एव कारणत्वमित्युपगमे । द्वितीयेति-द्वितीयक्षणभाविव्यापारेऽपि व्यापारवत एव कारणत्वमिति तदर्थ व्यापारान्तरमनुसरणीयम् , तत्रापि च व्यापारान्तरवत एव कारणत्वमित्यनवस्थानादित्यर्थः। यदि च सम्मिलितानि कारणानि व्यापारान्तरमन्तरेणव व्यापारलक्षणैककार्यमुत्पादयन्तीति नाऽनवस्था,तर्हि कार्यमेवाद्यव्यापारमन्तरेणापि करिष्यन्तीति प्रथमव्यापारकल्पनाऽपि व्यर्थत्याह-अपरव्यापारनिरपेक्षाणामिति । न तजन्यते कार्य न जन्यते । व्यापारमन्तरेण नार्थक्रियाकारित्वमिति नियामात् कथं व्यापारमन्तरेण कार्य स्यादिति व्यापारकल्पनाऽऽवश्यकीति नाशङ्कनीयम्, व्यापारमन्तरेणापि व्यापारलक्षणकार्यस्याऽनवस्थाभयेनस्वी करणीयतया तत्रैव व्यभिचारेणोक्तनियमासम्भवादित्याह-न चेति । ननु अनष्टात् कारणात् कार्यमुपजायते ? नष्टाद् वा ? आये-द्वितीयक्षणेऽपि कार्योत्पत्त्यधिकरणे कारणस्य सत्त्वप्रसङ्गः, तथा सत्येवानष्टत्वस्य कारणे सम्भवः, द्वितीये- प्रथमक्षणे कारणम्, ततो द्वितीयक्षणे तस्य विनाशः, ततश्च नष्टात् कारणात् तृतीयक्षणे कार्यमिति स्यात्, न तु द्वितीयक्षणे कार्यमिति शङ्कते-अथेति । द्वितीयपक्षे तृतीणेक्षय