________________
__ [३९
अनेकान्तव्यवस्थाप्रकरणम् ] णेनातिशयाधानेन क्षित्यादीनां प्रवृत्तिः, तत्र खहेतुपरिणामोपात्तधर्माणस्तदवस्थां प्राप्तास्तस्यैवैकस्य जनने समर्था नान्यस्येति नापरं तजनयन्ति, नवाऽनेकोद्भूतं तदनेकमासज्यते, यतो न कारणमेव कार्य भवतीत्येतदस्माभिरभ्युपेयते, येनानेकपरिणतेरनेकरूपत्वात् कार्यस्याप्यनेकत्वं प्राप्यते, किन्तु केषुचित् सत्वपूर्वमेव किञ्चित् प्रादुर्भवति, तद्भाव एव भावात् तत्कार्यमुच्यत इति नाऽनेकताप्रसङ्गः,
दयन्ति, किन्त्वङ्कुरादिकार्योत्पादनसामर्थ्य विशिष्टक्षित्यादिक्षणान्तराण्येवोत्पादयन्तीत्यर्थः । तत्र क्षित्यादीनां निरुक्तातिशयाधानेन प्रवृत्तौ सत्याम् । खहेविति-स्वहेतवो ये क्षित्यादयस्तेषां ये विशिष्टक्षणान्तरोत्पादनलक्षणाः परिणामास्तेभ्य उपात्तधर्माणः प्राप्तस्वकार्यकुर्वद्रूपत्वलक्षणधर्माणो विशिष्टक्षणान्तरस्वरूपाः क्षित्यादयः, तदवस्था कार्यकरणैकस्वभावावस्थां प्राप्ताः सन्तः, तस्यैकस्य अङ्कुरादिलक्षणैककार्यस्यैव, जनने उत्पादने, समर्था भवन्ति, नाऽन्यस्य अलरादिभिन्नकार्यस्य जनने समर्था न भवन्ति, इति एकस्मात् कारणात् नापरं तजनयन्ति अडरादिभिन्नं कार्य नोत्पादयन्ति, यदा चैकस्यैव कार्यस्य जनने समर्थास्ते तस्मात् , नवा नैव, अनेकोद्भूतं निरुक्तानेककारणसमुत्पन्नम्, तत् कार्यम् , अनेकम् अनेकस्वरूपम् , आसज्यते प्रसज्यते । यदि कारणमेव कार्यरूपेण परिणमते, कारणमेव वा कार्य भवतीत्येवमस्माभिरभ्युपेयेत तदा कारणस्यानेकत्वात् कार्यमप्यनेकं भवेत् , न चैवमुपगम्यत इत्याह-यत इति । अस्माभिः बौद्धैः। येन कारणस्यैव कार्यरूपतया भवनेन । यदि कारणमेव कार्य भवतीत्येवं भवद्भिर्नाभ्युपेयते तर्हि कीदृशो भवतामुपगम इति पृच्छति-किन्विति । उत्तरयति-केषुचिदिति । एवं सति तत् तत्कार्यमिति कथं व्यपदिश्यत इत्यत आह-तद्भाव एवेति-तेषां सत्त्वे सति तस्य भावादुत्पादात् तत्कार्य व्यपदिश्यत इत्यर्थः । इति एवमुप