SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३४६ ] [तत्त्वबोधिनीविवृतिविभूषितम् ऽनर्थान्तरभूत इति पक्षः कक्षीक्रियते ? तथाप्येकस्माद् धर्मिस्वरूपादव्यतिरिक्तत्वात् तिरोभाव-ऽऽविर्भाववतोधर्मयोरप्येकत्वं धर्मिस्वरूपवदिति केन रूपेण धर्मी परिणतः स्यात् ? धर्माभ्यां च धर्मिणोऽनन्यत्वात् तस्य निवृत्ति-प्रादुर्भावौ स्यातामिति नैकस्य कस्यचित् परिणामित्वं सिद्धयेत् , उभयजननैकस्वभावत्वं च कथश्चित् प्रागभावप्रध्वंसात्मकवस्तुसत्ताभ्युपगन्तस्याद्वादिमत एव शोभत इति न परिणामवशादपि साङ्ख्यानां कार्य-कारणव्यवहारः सङ्गच्छते। यचासत्कार्यवादे "असदकरणाद्" इत्यादिदूषणमभ्यधायि, तत् सत्कार्यवादेऽपि तुल्यं, तथाहि-सत्कार्यवादिनामपि शक्यमिदमित्थमभिधातुम् " न सदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् , कारणभावाच्च सत्कार्यम्" ॥१॥ इति अत्र च 'न सत्कार्यम्' इति व्यवहितेन सम्बन्धो विधातव्यः, तत्र 'सदकरणाद्' इत्याद्यो हेतुः, यदि हि दुग्धादिषु दध्यादीनि धमिस्वरूपादिति । पूर्वधर्मतिरोभावोत्तरधर्माविर्भावोभयजननैकस्वभावत्वमेव धर्मिणः परिणाम इति तु स्याद्वादमत एव घटते, न तु साङ्ख्यमत इत्याह-उभयजननैकस्वभावत्वं चेति। असत्कार्यवादे साङ्खयोक्तदुषणमपि स्वपक्षसन्निवेशिदूषणसदृशत्वान्नोद्भावनाहमित्याहयच्चेति । तत् दूषणम् । अत्र ' असदकरणाद्' इत्यस्य स्थाने 'सद करणाद्' इत्येकस्य विलक्षणत्वेऽप्यन्यस्थ समानत्वात् तुल्यत्वमव. सेयम् । 'अत्र च "न सदकरणाद्" इति पये च 'न सदकरणाद्' इत्यादावुपात्तस्य नमोऽन्ते स्थितेन 'सत् कार्यम्' इत्यनेन सम्बन्धे सति 'न सत्कार्यम्' इति प्रतिज्ञास्वरूपनिष्पत्तिर्भवतीति तथैव दर्शयति- न सत्कार्यमितीति । तत्र न सत्कार्यमिति प्रतिज्ञायाम् । आधः
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy