SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३०२ ] [ तत्त्वबोधिनीधितिषिभूषितम् " दवं पजवविजयं, दविजुत्ता य पजवा णत्थि । उपाय- डिह-भंगा, हंदि ! दवियलक्खणं एयं ॥ एए पुण संगहओ, पाडिक्कमलक्खणं दुवेहं पि । तुम्हा मिच्छद्दिट्ठी, पत्तेयं दो वि मूलणया || णय तइओ अस्थि णओ, ण य सम्मत्तं ण तेसु पडिपुण्णं । जेण दुवे एगंता, विभजमाणा अणेगतो ॥ जह एए तह अण्णे, पत्ते दुणया गया सधे । हंदि हु मूलणयाणं, पण्णवणे वावडा ते वि ॥ सवणसमूहम्मि वि, णत्थि णओ उमयवायपण्णवओ । मूलनयाणं (ण उ) आणं, पत्तेय विसेसियं बिंति ॥ [सम्मतितर्क प्रथमकाण्डे १२, १३, १४, १५, १६ ] नवे ' सर्वेऽपि नयवादा मिथ्याः, स्वपक्षेणैव प्रतिहतत्वात्, -कतयोपदर्शयति यद्वादीति । " दव्यं० " इति - " द्रव्यं पर्यार्यावियुतं द्रव्यवियुक्ताश्च पर्यवा न सन्ति । उत्पाद-स्थिति-भङ्गा हन्त ! द्रव्यलक्षणमेतत् ॥ १ ॥ एते पुनः सङ्गृहतः प्रत्येकमलक्षणं द्वयोरपि तस्मान्मिथ्यादृष्टी प्रत्येकं द्वावपि मूलनयौ ॥ २ ॥ न च तृतीयोऽस्ति नयो न च सम्यक्त्वं न तयोः प्रतिपूर्णम् । येन द्वावेकान्तौ विभज्य - मानावनेकान्तौ ॥ ३ ॥ यथा पतौ तथा अन्ये प्रत्येकं दुर्नया नयाः सर्वे । हन्त ! हु मूलनययोः ज्ञापने व्यावृतास्तेऽपि ॥ ४ ॥ सर्वनयसमूहे ऽपि नास्ति नय उभयवादप्रज्ञापकः । मूलनययोः तु आज्ञां प्रत्येकं विशेपितां बुवन्ति " ॥ ५ ॥ इति संस्कृतम् ॥ 3 - ܕ सर्वेषां नयानां प्रत्येकं मिथ्यात्वे तत्समूहस्यापि मिथ्यात्वमिति शङ्कते - नन्वेवमिति । ' सर्वेऽपि नयवादाः' इति पक्षनिर्देशः, 'मिथ्या '
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy