________________
विषयः
पृ. पं.
२२१ टीकायां "हृदि प्राणः " २२४ २४
इत्यादिपद्येन प्रणादीनां
स्थानकथनम् ।
२२२ प्राणादीनाम् - आका
शादिगतरजोंशेभ्यः 'मिलितेभ्यः उत्पत्ति, कर्मेन्द्रियसहितं प्राणादिपञ्चकं प्राणमयकोशः ।
२१३ एषु कोशेषु विज्ञानमयः २२५ ३ कर्तृरूपः, मनोमयः
करणरूपः प्राणमयः कायरूप इति विभागः ।
११४ मिलितमेतत् कोशत्रयं २२५५
सूक्ष्मशरीरं, समष्टिः,
71
व्यष्टिश्च, तत्र समष्टयु
पहितं चैतन्यं सूत्रात्मा
हिरण्यगर्भः प्राण इति चाख्यायते ।
f
२२५ हिरण्यगर्भस्य एतच्छ
२२५ १
रीरं स्वप्नः स्थूलपचलयस्थान च ।
११६ व्यष्टिव्यपदेश्यकोशत्रय- २२६ ३
रूपसूक्ष्मशरीरोपहित
चैतन्य तैजसः अस्यै
,
तच्छरीरं स्वप्नः स्थूलशरीरलयस्थानम् ।
२२७ व्यष्टिसमष्टयोः लवुप
१२६ १
२२७ १
अङ्काः
विषयाः
हितं सूत्रात्मतैजसयोः
'अभेदः सदृष्टान्त उपदर्शितः ।
२२८ पञ्चीकृतानि स्थूल- २२७॥
भूतानि पञ्चीकरणं च तत्र त्रिवृत करण श्रुत्यविरोधपदर्शनं च ।
२२९ पञ्चीकरणदशायाम् आका - २२८ ३ शादौ शब्दाद्यभिव्यक्तिः आवेदिता ।
२३० पञ्चीकृत भूतेभ्यः चतु- २२८ ६ . दशलोकतदन्तर्गतस्थूलशरीरोत्पत्तिस्थूलशरीरभेदोपदशनम् । २३१ चतुर्विधस्थूलशरीरमपि समष्टिः व्यष्टिश्च
एतत् समष्टपति चैतन्यं वैश्वानरः इति विराडिति च कथ्यते, “ अस्यैतच्छरीरमन्नमयकोशो जागरश्च ।
.
२३२ एतद्व्यष्टयुपहितं चितन्यं विश्वः अस्यापि
एतत् शरीरमन्नमयकोशः जात् इति कथ्यते ।
२२८८
२३९ ४
२३३ विश्ववैश्वानरयोः स्विस्व देव- २३०१ नियन्त्रितज्ञानेन्द्रिय