________________
बङ्काः विषयाः पू. पं.
कर्मेन्द्रियान्तःकरणद्वारा
तत्तत्स्थूलविषयानुभावकत्वं श्रुतिप्रमाणकं दर्शितम् ।
१३४ स्थूलव्यष्टिसमष्ट्योः २३१ ३ नदुपहृितचेतन्ययोः अभेदः सनिदर्शन उपदर्शितः ।
२३५ स्थूलसूक्ष्मपञ्चकरणानां २३१ ७
समष्टिः महान् प्रपञ्चः तदुपहितं वैश्वानरादीश्वरपर्यन्तमेकमेव इत्यर्थाध्यारोपः ।
२३६ अपवादनिरूपणं तत्र वस्तुविवर्तस्य अवस्तुनो वस्तुमात्रत्वमुपपादितम् ।
२३७ अध्य. रोपापवादाभ्यां तत्पदार्थयोः शोधनं भावितम् ।
२३८ ' तत्त्वमसि' इति वाक्यं २३४ ३ सामान्याधिकरण विशेषण
विशेष्यभावलक्ष्यलक्ष्यण
२३२ ४
२३३ ४
भावेति सम्बन्धत्रयेण यथा अखण्डा बोधयति तथा उपपाद्य उपदर्शितम् ।
२३९ “ तत्त्वमसि” इति वाक्य- १४० ९
वद् “अहं ब्रह्मास्मि" इति
वाक्यस्य अखण्डार्थ
बोधकत्वम्, अखण्डा
कारचित्तवृत्तेः ब्रह्मविषयिण्याः
२१
विषयाः ब्रह्मगत ज्ञानबाधकत्वेन तत्कार्याखिलबाधे तदन्तभूततया स्वस्यापि बाधः
२४० अविद्यातत्कार्याखिलवोध अखण्डाकारचित्त
अङ्काः
पृ. पं.
२४२ ३
वृत्तिप्रतिबिम्बितचैतन्यं ब्रह्ममात्रम् “मनसैवानुद्रष्टव्यम् " इति श्रुतिः ब्रह्मणो वृत्तिव्याप्यत्वावेदिका "यन्मनसा न मनुते" इति श्रुतिः फलव्याप्यत्वप्रतिषेधिका,
तेन न विरोधः तयोः इति आवेदितम् ।
२४१ ब्रह्मणो वृत्तिव्याप्यत्व- २४३ २
मस्ति फलव्याप्यत्वं च
नास्ति इत्यत्र " फलव्याप्यत्वमेवास्य” इति
पञ्चदशीवचनसम्वादकम्, एतत्स्पष्टीकरणं टीकायाम्, तत्र श्रुतिस्मृतिसम्वादोऽपि दर्शितः ।
२४२ घटाकारचित्तवृत्तिः घटा- २४५ १
ज्ञाननिरसनपुरस्सर स्वगतचिदाभासेन घटादिकं
चावभासयति इति दर्शितम् ।
२४३ टीकायामेत विषयका
२४५ ७