________________
र्भावः।
मङ्काः विषयाः पृ. पं. बङ्काः विषयाः पृ. ए. इत्यादि पद्यद्वयं दर्शितम्।
स्वरूपाण्यपि उक्तानि । २१० आवरणकृतं चात्मनः २२० २ २१७ ज्ञानेन्द्रियपञ्चकस्य २२३ १ कतत्वादिकम् ।
आकाशादीनां सात्त्वि२११ विक्षेपशक्तिश्चावृते २२० ३ कांशेभ्यो व्यस्तेभ्यो चैतन्ये गगनादि
भवनमुक्तम्। प्रपञ्चोत्पादनसामर्थ्यम्।
२१८ निश्चयविकल्पसङ्कल्पा- २२३ २ शक्तिद्वयवदज्ञानोपहित-२२१ १
मकवृत्त्योः बुद्धिमनसोः चेतन्यं स्वप्रधानतया
गगनादिगतसात्त्विनिमित्तम् , स्त्रोपाधि
कांशेभ्यो मिलितेभ्यः प्रधानतया चोपादान
उत्पत्तिदर्शिता, तयोरेव मिति दर्शितम्।
च चित्ताहकारयोरन्त२१३ तमःप्रधानशक्तिमद- २२१ २
२१९ टीकायां चतुर्विधान्तः- २२३ १४ ज्ञानोपहितचैतन्यादाकाशम् , आकाश द्
करणप्रतिपादकेन वायुः, वायोः अमिः,
“ मनोबुद्धिरहङ्कारः" अग्नेः आपः, अद्भ्यः
इत्यादिवचनेन विरो
धस्य निरास आवेदितः। पृथिवी चोत्पद्यते इति सृष्टिप्रक्रिया वर्णिता।
ज्ञानेन्द्रियैः सहिता २२४ , २१४ “ततः सत्यवतः २२१ ६
बुद्धिः विज्ञानमयकोशो क यात्" इति लिङ्ग
व्यावहारिको जीवः, वचनं लिजशरीरावेदकं
कर्मेन्द्रियसहितं मनो टीकायां दर्शितम् ।
मनोमयकोशः, कर्मेन्द्रि२१५ उत्तेभ्योऽपञ्चीकृतभूते- २२२ ३ याणि वागादीनि पञ्चाभ्यो लिङ्गशरीरस्थूल
काशादीनां रजोंशेभ्यो भूत.नामुत्पत्तिर्दर्शिता।
व्यस्तेभ्यः पृथक् पृथक् २१६ लिङ्गशरीरसप्तदशावय- २२२ ४ । उत्पद्यन्ते, प्राणादयः वानां ज्ञानेन्द्रियादीनां
पच वायवः।
२२०.