________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २०३ एव न विषय-ज्ञानोभयरूपा, नापि ज्ञानमात्ररूपा, 'घटपटौ' इत्यादिज्ञानस भ्रमत्वापत्तेः, तज्ज्ञानरूपाया विषयताया घटत्वाद्यभावक्स्पटादिनिष्ठत्वात् , 'कपाल समवायेन घटवद् भूतलं संयोगेन. च्छिन्नघनिष्ठप्रकारतानिरूपितत्वात् , भूतानष्ठविशेष्यताया अपि समवायसम्बन्धाच्छिन्नघटनिष्ठप्रकारतानिरूपितत्वादित्याह- कपालं समवायन घटवादति । अपि च ज्ञानस्य विषयेण सह विषय व सम्बन्धः, सा च ज्ञानस्वरूपवेति स्वरूपेण सम्बद्धमेव ज्ञानं घटादिप्रामाण्यं स्यादित्याह- [६षयस्वरूपाया इति । उक्तदोषादेव न विषयज्ञानोभयस्वरूपाऽपि विषयतेत्याह- अत एवति । ज्ञानमात्रस्वरूपत्वमपि तस्या न युक्तिसहमित्याह- पाति। 'घट-पटो' इति समू: हालम्बनज्ञानस्य घटांश घटत्वप्रकारकत्वेन पटांशे पटत्वप्रकारकत्वेन प्रमात्वमिष्टम् , विषयताया ज्ञानरूपत्वेतु घटत्वनिष्ठप्रकारतानिरूपिता या घटनिष्ठविशष्यता, या च पटत्वानष्ठप्रकारतानिरूपिता पनिष्ठविशेष्यता, तयोरेकसमूहालम्बनज्ञानस्वरूपत्वेनैकतया पटनिष्ठावशेष्यताऽपि घटत्वनिष्टप्रकारतानिरूपिता स्यादिति घटत्वनिष्ठप्रकारतानिरूपितघटत्वाभाववत्पटनिष्ठावशेष्यताकत्वेनाक्तज्ञानस्य भ्रम. त्वमपि प्रसज्येतत्याह- घट-पटो' इत्यादिज्ञानात । घटत्वादि०' इत्यादिपदात् पटत्वादः परिग्रहः ‘पटादि ' इत्यादिपदाद् घटादेः पारग्रहः, तेन 'घट-पटो' इति समूहालम्बनज्ञानस्य घटत्वभ्रमत्व. वत् पटत्वभ्रमत्वमाप पटत्वानष्ठप्रकारतानिरूपितपटत्वाभाववद्धटनिष्ठविशेष्यताकत्वेनापादितामात । 'कपालं समवायेन घटवद्, भवद्भूतलं संयोगेन घटवद् इति समूहालम्बनं ज्ञानं कपाले न संयोगेन घटनिर्णयरूपम्, नापि भूतले समवायेन घटनिणयरूपम् , विषयताया ज्ञानरूपत्वे त्वेवर्माप स्यात् कपालनिष्ठविशेष्यतानिरूपिता या समवायसम्बन्धावच्छिन्नघटनिष्ठप्रकारता, या च भूतलनिष्ठविशेष्यता निरूपिता संयोगसम्बन्धाच्छिन्नघटनिष्ठप्रकारता, तयाश्चैकज्ञानस्वरूपत्वेनैकतया कपालनिष्ठविशेष्यताया अपि संयोगसम्बन्धाव