________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १२७
स्थले समवायोच्छेदप्रसङ्गात् । न च समवायेन जन्यभावत्व-संयोगत्वाद्यवच्छिन्ने द्रव्यत्वादिना हेतुत्वात् समवायसिद्धिः, न च स्वरूपेण तत्सम्भवः, स्वरूपाणामानन्त्येन गौरवाद, कालिकादिस्व
जातिव्यक्त्योः समवायो न सिध्येदित्यर्थः ।
ननु
प्रकारान्तरेण समवायसिद्धिमाशक्य प्रतिक्षिपति-न चेतिअस्य 'बाच्यम्' इत्यनेनान्श्यः जन्यभावमात्रं समवायेन द्रव्य estad, संयोगो विभागो वा समवायेन द्रव्य पवोत्पद्यते, ततस्तन्नियमनाय समवायसम्बन्धेन जन्यभावत्यच्छ प्रति समय संगत्वावच्छित प्रति च तादात्म्यसम्बन्धेन द्रव्यत्वेन कारणमिति तादालयसम्बन्धावच्छिन्नद्रव्यत्वावच्छिन्नद्रव्यनिष्टकारणता निरूपितजन्यभावत्वाद्यवच्छिन्नजन्यभावादिनिष्ठकार्यतावच्छे एकसम्बन्धतया समग मायसिद्धिरित्यर्थः स्वरूपेण जन्यभावत्वाद्यवच्छित्रं प्रत्येव तादात्म्येन द्रव्यत्वेन द्रव्यं कारणमस्त्विति निरुलकारणतानिरूपितनिरुककार्यताया अवच्छेदकसम्वन्धः स्वरूपमेवास्त्विति न समवायसिद्धिरित्याशङ्कां प्रतिक्षिपति - न चेति । तत्सम्भव: जन्यभावत्वाद्यवच्छिन्न कार्यत्वसम्भवः । कालिकारीति- कामिकमम्वन्धस्यापि स्वरूपसम्बन्धतया तेन सम्बन्धेन जन्यभावस्य स्पन्दादावप्युत्पद्यमानत्वेव तत्र तादात्म्येन द्रव्यस्याभावेन व्यभिचारेण स्वरूपसम्बन्धेन जन्यभावत्वापच्छितं प्रति तादात्म्यसम्बन्धेन द्रव्यत्वावच्छिनत्य कारणत्वासम्भवेन स्वरूपसम्बन्धस्य निरुक्तकारणतानिरूपितनिरुक्तकार्यतावच्छेदकत्वासम्भवादित्यर्थः । निषेधे हेतुमाह - तथापीति- व्यभिचारेण स्वरूपसम्बन्धस्य निरुक्तकार्यतानवच्छेदकत्वेऽपीत्यर्थः । यथा समवायसम्बन्धेन जन्यभावमात्रं द्रव्य एवोत्पद्यत इत्यभ्युपगमस्तव तथा जन्यभावमात्रं वैशिष्ट्यसम्बन्धेन द्रव्य एवोत्पद्यत इत्यभ्युपगमो ममापि सम्भवतीति निरुक्तकार्यतावच्छेदकसम्बन्धतया वैशिष्ट्यमेवाभ्युपगम्यताम्, तच्च