________________
१२६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् प्रसङ्गात् । न च, गुण-गुण्यादिस्वरूपद्वये सम्बन्धत्वमतिरिक्तसमवाये वेत्यत्र विनिगमकाभावेनापि तत्सिद्धिः . न चैवं प्रकृते, अभावस्यानुगतत्वेन तस्येव सम्बन्धत्वादिति वाच्यम् । एवमपि जाति व्यक्ति बुद्धेरपि स्वरूपसम्बन्धविषयकत्वेनैव सम्प्रवादिति समवाय उच्छेयेतेत्यर्थः। अत्र पातमाशङ्का प्रतिक्षिति- चेति- अस्य 'घाच्यम्' इत्यनेनान्वयः, प्रतियोग्यनुयोगिभिन्नम्वन्धमन्तरेण विधियुनिशियामकत्वमेव प्रतियोगिस्वरूऽयोगिकरपे वा स्वरूपसम्बयियासे, रूपवान् घट इति विशिष्टानौ रूपस्वरूपस्य घटस्वरूपस्या यो संसर्ग तथा मानमित्तान सिनियमकस्य कस्यचिदभावात् स्वरूपदयस्य संसर्गतया मानसस्पेयम् , तदपेक्षया लाघ यादेकरवातिरिक्तस्य समवायस्थ संसातया भानकल्पननुचितमिति गुण-ग्यादीनां समवायसम्बन्धसिद्धिः, वहभाववान् जलादिरिति विशित्रुधौ च जलादीनामनुयोगिनामनेकत्वादलेकतत्स्वरूपाणां संसर्गविधया भानकल्पनापेक्षया वह्नयभावस्वरूपस्कस्यैव संसाविधया भानकल्पनमुचितमिति विनिगमकस्य सम्भनेनाभावस्वरूपस्वैव सात्वमिति नातिरिक्तस्य वैशिष्टयस्य सातया कल्पनमुचितमिति नातिरिक्तवैशिष्टयसिद्धिरिति आङ्कानिमलितोऽर्थः। तमिद्धिः समवायसिद्धिः । न चे प्रकृते अभावविशिष्टबुद्धौ विनिगमनादिहात् स्वरूपछयसंसत्यिकल्पनापेक्षयाऽतिरिक्तवैशिष्ट्यस्य सम्पन्धत्वकल्पनमिति विशिष्टसिद्धिर्न च। माघ अभावस्वरूपस्यैव, एवकारेणाधिकरणानामननुगतत्वेन तत्स्वरूपाणां सम्बन्धत्वव्यवच्छेदः । निषेधे हेतुमाह-एवम् पीति-उक्तयुक्त्या पाणण्यादीनामतिरिक्तसमवायसम्बन्धसिद्धावपीत्यर्थः। जातीति-जातिविशिष्टयक्तिवुद्धा व्यक्तीनामानन्त्यात् तत्स्वरूपाणामनन्तानां संसर्गत्वकल्पनापेक्षयैकस्या जातेः स्वरूपस्यैकस्य सम्बन्धत्वकल्पने लाघवमिति विनिगमकस्य सत्त्वेन जातिस्वरूपस्य संसर्गविधया भानसम्भवेन नातिरितस्य समवायस्थ संसर्गतया भानमिति तद्विशिष्टवुद्धिनिमित्ततया