________________
अनेकान्तव्यवस्थाप्रकरणम् ]
. [ ११९ वेवोत्ते काभावविशिष्टमण्याद्यभावो हेतुः, 'स्वजन्य वह्नरेव स्वस्मिन् दाहजनकत्वाद् ' मप्यादियुक्ते न दाह इति वाच्यम् । अपरिदृश्यमानानुद्भूतरूपविलक्षणवह्वेस्तजनकाऽदृष्टविशेषादेच कल्पनायां गौरवाद दाहजनकशक्तिकल्पनाया एक व्याख्यत्वात् , मण्यादिवडनेरभावान मण्यादियुक्त तृणादौ दाह इत्यर्थः। निषेधे हेतुमाहअपरिदृश्यम नेति- मणिसमवधानात् प्राग् यादृशो वह्निस्तृणादिदाहकारी उपलम्भगोचरस्तादृश एव वलिस्तत्समवधानकालेऽपि दृश्यते, तत्र मण्यादिसमवधानकाले रुणादिजनको विजातीयति स्ति, किन्तु तद्विजातीयवतिरेक पूर्ववसिसमुत्थो यः सन्मपि न तृणादिजनकः, ईडशो वलिस्तकृतजात्याऽग्रहणतोऽपरिदृश्यमानः, अत एवाऽनु
द्भूतरूपः-अनुद्यूतं रूपं यस्येति व्युत्पत्त्या अनुभूतरूपवान् , तत एव च मणिसमवधानप्राकालीगवलितो विलक्षणः, एवम्भूतस्य वहनेः , अस्थ कल्पनाकाम् इत्यनेन सम्बन्धः, सच वह्निस्तृणादितो न जायते, किन्तु पूर्ववनेरेवेति यदि तदा तत्सहकारी अदृष्टविशेषोऽवश्यमभ्युपेशः, अन्यथाऽदृष्टविशेषनिरपेक्षात् केवलादेव चढ़नेस्तादशव नेरुत्पत्त्यभ्युपगमे सर्वत्र वह्नितस्ता. दृशच नेरुत्पत्तिः स्यादिति ताशवहिजनकाऽदृष्टविशेषादेश्च कल्पनायां गौरवादित्यर्थः । एतच 'वस्तुतः' इत्यादिना दतिया विजातीयवहिं प्रत्युत्तेजकामावविशिष्टमण्याद्यभावकारणत्वस्य प्रतिक्षेने हेतु. तयाऽभिहितम् । यच्च, उसेजकाभावविशिष्टमण्याधभावस्य दाहं प्रति झारणत्तो आतितस्य गौरवस्य परिहारायोक्तम्-शक्ति प्रति परेणापि उसेजकाभावविशिष्टमण्याद्यभावस्य कारणत्वस्य कल्प नीयतया तुल्यत्वमेवेति तत्प्रतिक्षेपायाह- ण्य नीति- तथा च शक्तिस्वीकारपक्षेन शक्ति प्रति निरुत्ताभावस्य कारण कल्प्यते, किन्त्यप्रतिवद्धस्वकारणादेव मण्यादिसमवधानापगमे शक्त्युत्पत्तिरिति दाहं प्रति निरुक्ताभावस्य कारणत्वकल्पने गौरवं स्यादेवेत्यर्थः। एतञ्च न मया स्वबुद्धथैवोत्प्रेक्षितं श्रीमद्भिर्देवसूरिभिः स्याद्वादरत्नाकरे प्रतिपा