________________
११८ ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
वाद, मण्यादियुक्ते तृणादौ वह्नयाद्युत्पत्तेर्वारणीयाच्च विजातीययवाकारणत्वे मण्यादियुक्त तृणादौ दाहो मा जायतां वहवादुत्पत्तिस्तु स्यादेवाऽतस्तद्वारणाय विजातीयवह्निं प्रत्येवोरोजकाभावविशिष्टमयाभाव हेतुः । मणिसमवधानस्थलेऽपि पूर्वपूर्व वह्निनोत्तरोत्तरवह्निरुत्पद्यत एव, अन्यथा स्वकारणेन्धनादुत्पन्नस्य वह्नेः प्रतिक्षणं स्वावयवस्यान्यत्र गमनतो विनाशे वह्नयन्तरस्याऽनुत्पादे च पवभावादेव वह्निलक्षणकारणाऽभावान्न दाह इति किमित्युत्तेजकाऽभावविशिष्टमण्यभावस्य कारणत्वकल्पनया ? तथा व वह्निरूपकारणसद्भावान्मणिसंयुक्तरुणादेर्दाहः स्यादतो मस्तत्र प्रतिबन्धकत्वं तदभावस्य च कारणत्वमुपेयते, यदा च कृपादातं प्रति वहित्वेन बहने कारणलं किन्तु तृणजन्यव वैजात्यमुपेयते तावैजात्येन वस्तृणादिदा प्रति कारणत्वम्, तादृशविजातीययहि प्रायुतेजकाभावविशिष्टमण्याद्यभावस्य कारणत्वम् एवं चोसजका भावविशिष्टमण्याद्यभावस्य कारणत्वम्, एवं चोन्सेजकाभावविशिष्टमण्या दिसमवधानस्थले पूर्वपूर्ववह्निनोत्तरोत्तरवह्निर्जायत एव किंरंतु तृणादिदाहजनकतावच्छेदक जात्यकलितस्तु चहिने जायत इति तादृशविजातीयवह्निरूपकारणाभावादेव न तृणादेर्दाह इति न हृणादिदारी प्रत्युतेजकाभावविशिष्टमण्याद्यभावस्य कारणत्वमिति वह्निसामान्यं प्रति नोकाभाषस्य कारणत्वं किन्तु विजातीयविहिं प्रत्ये वेत्येतदवगमाय 'जातीय' इति वहीं विशेषणम् । नन्वेवं मण्यादिसंयुक्त तृणादौ विजातीयर्वाह्निर्मा जायतां पूर्ववहिना मण्यादिसंयुक्ते तृणादौ दाहः स्यादिति चेत् ? न- 'स्ववहूनेरेव स्वस्मिन् दाहजनकत्वम्' इति नियमेन मण्यादिसंयुक्ततृणादितो नेरनुत्पादेन पूर्ववहेश्च मण्यादिसंयुक्ततृणाद्यजन्यत्वेन ततो निरुकतृणादेर्दाहासम्भवादित्याह - मण्यादियुक्त इति । 'वारणीयाच' इति स्थाने 'वारणीयत्याच्च' इति पाठो युक्तः । स्वजन्येति तृणादिजन्यवहेरेव तृणादौ दाहजनकत्वादित्यर्थः । मण्यादियुक्त इति- मण्यादियुक्त तृणादिजन्यस्य
,