________________
११४ ]
· [ तत्त्वबोधिनीविवृतिविभूषितम् विधमेव, सामान्यं परम् अपरं परापरं चेति त्रिविधम् , विशेषा साधनताशानजव्ययत्नत्यं निवृत्तेलक्षणम् , शरीरे प्राणसञ्चारकारणयत्नत्यं जीवनयोनियतस्य लक्षणम् । आद्यपतनाऽसमवायिकारणत्व गुरुत्यस्य लक्षणम् । आद्यस्यन्दनाऽसवायिकारण द्रवत्वस्थ लक्षणम्। चूर्णादिपिण्डीभावहेतुगुणत्वं स्नेहस्य लक्षणम् । वेग-थितिस्थापकभावनान्यतमत्वं संस्कारस्व लक्षणम् , तत्र भूतमात्रवृत्तिसंस्कार वेगस्य लक्ष गम्, क्षितिमात्रवृत्तिसंस्कारत्वं स्थितिस्थापकस्य लक्षणम् , अनुभवजन्यत्वे सति स्मृतिजनकत्वं भावनाया लक्षणम् । विहितक्रियाजन्यत्वे सति सुखलायनत्यं धर्मस्य लक्षण । निषिद्धक्रियाजन्यले सति दुःखसाधनत्यमस्य लक्षणम् । श्रोत्रमाह्यगुणत्वं शब्दस्य लक्षणम् ।
कति-संयोग-विभागोभमाऽसमयाधिकारणत्वम् द्रव्यगुणभिन्नत्वे सति सामान्यावर, कोवजातिमतः वा करणो लक्षण, कत्वजातिस्तु चलति गच्छतीत्यादिप्रत्यक्षसिद्धा । उ क्षेरणादीति- 'उत्क्षेपणाऽवक्षेपणा-ऽऽकुञ्चन-प्रसारण-गसनानि' इति .पञ्चविधं कर्म, 'भ्रमणरेचन-स्पन्दनो ज्वलन-तिग्गमनानि' इति तु गमनान्तर्गतान्येयेति पञ्चविधकर्माधिककर्मव्यवच्छेदक एक्कारः। तत्र ऊर्मदेशसंयोगानुकूलं कई उत्क्षेपणम् . अधोदेशसंयोगानुकूलं कर्म अवक्षेपणम् , अवयवानां परस्परलनिकृष्टदेशसंयोगानुकूलं कर्म आकुञ्चनम्, अवयवानां विश्कृष्टदेशलंयोगानुकूलं कर्म प्रसारणम् , अनियतदिग्देशसंयोगानुकूलं कर्म गमनमित्येवमुत्क्षेपणादीनां लक्षणमवसेयम्।
सामान्यमिति- नित्यत्वे सत्यनेकसमवेतत्वं सामान्यस्य लक्षणम् , अनुगतबुद्धिनियामकतया कार्य-कारणभावावच्छेदकतया शब्दप्रवृत्तिनिमित्ततया च सामान्यस्य सिाद्धभवांत। परमात- तच्च सामान्य 'परसामान्यमपरसामान्यं पराऽपरसामान्यं च' इति त्रिविधम् , परत्वमधिकदेशवृत्तित्वम् , सर्वजात्यपेक्षयाऽधिकदेशवृत्तित्वात् सत्ताजातिः परसामान्यम् , न्यूनदेशवृत्तित्वमपरत्वम् , सर्वजात्यपेक्षया