________________
७४ ]
[ तत्त्वबोधिनीधिवृतिविभूषितम् एतन्मतमपाकुर्वन् स्वव्याख्यानं समर्थयन्नाह"जइ पजायनउ चिय सम्मन्नइ दो वि दब्ब-पजाए । दवढिओ किमटुं ? जह व मई दो वि जमभिन्ने । इच्छह सो तेणोभय-मुभयग्गाहे वि सइ पिहभूअं। मिच्छत्तमिहेगंता-देगत्तऽण्णत्तगाहाओ ॥ एगत्ते नणु दव्वं गुणो ति पजायवयणमित्तमियं । तम्हा तं दव्वं वा गुणो व दव्वढिअग्गाहो ॥ जह भिन्नोमयगाही पन्जायनओ तदेगपक्खंमि ।
अविरुद्धं चेव तयं किमओ दवट्ठियनएण ।। पर्याययोरत्यन्तभेदस्तद्व्याप्यं यत् पर्यायागतमुत्पाद-व्ययलक्षणं वैधयं यञ्च द्रव्यगतं शाश्वतत्वलक्षणं वैधयं तद्विषयकं यल्लिङ्गशानं तत्परतया तजनकत्वेन तात्पर्यविषयतया “उपज्जंति वियंति परिणमंति य गुणा ण दव्वं" [पत्र-६८] इत्यादि नियुक्तिगाथाया न्याय्यत्वादिति " आहऽवक्खाणमिण" इत्यादेविगलितार्थः पर्यवसितार्थ इत्यर्थः॥
जइ० इत्यादि-यदि पर्यायनय एव सम्मन्यते द्वावपि द्रव्यपर्यायौ । द्रव्यार्थिकः किमर्थम् ? यदि वा मतिविपि यदभिन्नौ। इच्छति स तेनोभयमुभयग्राहेऽपि सति पृथग्मूतम् । मिथ्यात्वमिहैकान्तादेकत्वा-ऽन्यत्वग्राहात् ॥ एकत्वे ननु द्रव्यं गुण इति पर्यायवचनमात्रमिदम् । तस्मात् तद् द्रव्यं वा गुणो वा द्रव्यार्थिकग्राहः॥ यदि भिन्नोभयग्राही पर्यायनयस्तदेकपक्षे। अविरुद्धमेव तत् किमतो द्रव्यार्थिकनयेन ॥ तस्मात् किं सामायिकं भवति? द्रव्यं गुण इति चिन्तेयम् । द्रव्यार्थिकस्य द्रव्यं गुणश्च तत् पर्यवनयस्य ॥ इतरथा जीवाऽनन्यं द्रव्यनयस्येतरस्य भिन्नमिति उभयनयोभयग्राहे घटेत नैकैकग्राहेऽपि” इति संस्कृतम् ।