________________
[ ५३
अनेकान्तव्यवस्थाप्रकरणम् ]
66
॥ ५३ ॥
॥ ५४ ॥
तत्
उक्ता नयार्थास्तेषां ये शुद्धयशुद्धी वदेत् सुधीः । ते प्रदेश प्रस्थकयोर्वसतेश्च निदर्शनात् धर्माधर्मा-ssकाश-जीव-स्कन्धानां नैगमो नयः । तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः दासेन मे खरः क्रीतो दासो मम खरोऽपि मे । इति स्वदेशे स्वाभेदात् पञ्चानामाह सङ्ग्रहः ॥ ५५ ॥ व्यवहारस्तु पञ्चानां साधारण्यं न वित्तवत् । इति पञ्चविधो वाच्यः प्रदेश इति मन्यते ॥ ५६ ॥ पञ्चप्रकारः प्रत्येकं पञ्चविंशतिधा भवेत् । प्रत्येकवृत्तौ प्रारूपक्षः स्याद गेहेष्विव वाजिनाम् ॥ ५७ ॥ प्रत्येकवृत्तिः साकाङ्क्षा बहुत्वेनेति सोऽप्यसत् । ऋजुसूत्रस्ततो ब्रूते प्रदेशभजनीयताम् भजनाया विकल्पत्वाद् व्यवस्थैवमपैति धर्मे धर्मः प्रदेशो वा धर्म इत्यादिनिर्णयः ॥ जीवे स्कन्धेऽप्यनन्ते नोशब्दाद् देशाऽवधारणम् इति शब्दनयः प्राह समासद्वयशुद्धिमान् वृते समभिरूढस्तु भेदाप्तेर्नात्र सप्तमी । देश प्रदेशनिर्मुक्तमेवम्भूतस्य वस्तु सत् प्रस्थकार्थ व्रजामीति वने गच्छन् ब्रवीति यत् । आदिमोपचारोऽसौ नैगम-व्यवहारयोः अत्र प्रस्थकशब्देन क्रियाविष्टवनैकधीः । प्रस्थकेऽहं व्रजामीति छुपचारोऽपि च स्फुटः छिन प्रस्थकं तक्ष्णोम्युत्किराम्युल्लिखामि च । करोमि चेति तदनूपचाराः शुद्धताभृतः तमेतावतिशुद्धौ तूत्कीर्णनामानमाहतुः । चितं मितं तथा मेयारूढमेवाह सङ्ग्रहः ॥ ६५ ॥
॥ ६१
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥"
વિજય નૈમિસૂરિ ત
शास