________________
प्रनाममयतत्वालोकाचारः। विकलः सन्दिग्धसाध्यधर्मा सन्धिग्धसाधनधर्मा सन्दिग्धोभयधा अनन्क्योऽप्रदर्शितान्वयो विपरीतान्वयश्चेति ॥ ५९॥ सत्रापौरुषेयः शब्दोऽमुर्त्तत्वाद् दुःखवदिति साध्यधर्मविकलः॥१॥ ६०॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः ॥ १॥ ६१ ॥ कलशवदित्युभयधर्मविकलः ॥१॥ ६२॥ रागादिमानयं वक्तृत्वाद्देवदत्तवदिति सन्दिग्धसाध्यधर्मा ॥३॥ ६३॥ मरणधर्मायं रागादिमत्वात् मैत्रवदिति सदिग्ध साधनधर्मा ॥ ५ ॥ ६४॥ नायं सर्वदर्शीरागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोमयधर्मा ॥ ६ ॥६५॥ रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः ॥७॥ ६६ ॥ अनित्यः शब्दः कृतकत्वात् । तान्वयः॥८॥६७ ॥