________________
२८
प्रमाणनयतत्त्वालोकालङ्कारः ।
॥४८॥ सद्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥ ४९ ॥ उभयासिद्वो यथा परिणामी शब्दश्चाक्षुषत्वात् ५० अन्यतरासिद्धो यथा अचेतनास्तरको विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात् ॥ ५१ ॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥ ५२ ॥ यथा नित्यएव पुरुषोऽनित्यएव वा प्रत्यभिज्ञानादिमत्वात् ॥ ५३ ॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ५४ सद्वेधा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्चः ।। ५५ ।। निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः
प्रमेयत्वात् ॥ ५६ ॥ सन्दिग्धविपक्षवृत्तिको यथा विवादापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥ ५७ ॥ साधर्म्येण दृष्टान्ताभासो नवप्रकारः ॥ ५८ ॥ साध्यधर्मविकलः साधनधर्मविकलः उभयधर्म