________________
प्रमाणनयतत्त्वालोकालङ्कारः ।
विशेषोपि द्विरूपो गुणः पर्यायश्च ॥ ६ ॥ गुणः सहभावीधर्मो यथात्मनि विज्ञानव्यक्तिशक्तयादिः ॥ ७ ॥
पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ॥८॥
इतिविषयस्वरुप निर्णयो नामपञ्चमः परिच्छेदः ||
२३
यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १ ॥ तद्विविधमानन्तर्येण पारम्पर्येण च ॥ २ ॥ तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥ ३ ॥
पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥ ४॥ शेषप्रमाणानां पुनरुपादानहानापेक्षा बुद्धयः || ५ | तत्प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः ॥ ६ ॥
उपादानबुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतोर्व्यजिचार इति न विभावनीयम् ॥ ७ ॥