________________
प्रमामनयतत्त्वालोकालङ्कारः ।
नास्त्येव सर्वथैकान्तोनेकान्तस्योपलम्भात् ॥८४॥ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥ ८५॥ विरुद्वव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्त्त्रेषु निश्चयस्तत्रसन्देहात् ॥ ८६ ॥
१५
विरुद्वकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाद्युप
शान्तिर्वदनविकारादेः ॥ ८७ ॥ विरुद्वकारणोपलब्धिर्यथा नास्य महर्षेरसत्यंवचः समस्तिरागद्वेषकालुष्याकलङ्कितज्ञानसंपन्नत्वात् ८८
विरुद्वपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहुर्त्तान्ते पुष्यतारा रोहिण्युद्गमात् ॥ ८९ ॥ विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान् मुहूर्त्तत्पूर्व
मृगशिरः पूर्वफल्गुन्युदयात् ॥ ९० ॥ विरुद्वसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्या ज्ञानं
सम्यग्दर्शनात् ॥ ९१ ॥ अनुपलब्धेरपिद्वैरूप्यमविरुद्धानुपलब्धिर्विरुद्धानुप
लब्धिश्च ॥ ९२ ॥
तत्राविरुद्वानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा९३