________________
८८
[ અધ્યાત્મ અનુયોગ સહિત 'ननु प्रतियोगि-तदभावयोः विरोधादेव भेदाभेदयोर्न (एकत्र) समावेशः इत्याशङ्कायामाह - એક ઠામિ સર્વ જનની સાબિં, પ્રત્યક્ષઈ જે લહિયઈ રે; ३५-२साहिनी परि तेनो, ४ो विरोध भिडियई ॥४/3॥ (४३) श्रुत०
એક ઠામિ = ઘટાદિક દ્રવ્યનઇં વિષઈ, સર્વ "અબ્રાન્ત જનની = લોકની સાખિં પ્રત્યક્ષ પ્રમાણઇ, જો ભેદાભદાદિક જે લહિયઈ છઈ, તો રૂપ-રસાદિકની પરિતેહનો વિરોધ हो म उि ? 'न हि दृष्टेऽनुपपन्नं नाम' (लघीयस्त्रयवृत्ति १/२७ पृ.९)। જિમ રૂપ-રસાદિકનો એકાશ્રયવૃત્તિત્વાનુભવથી વિરોધ ન કહિયઈ, તિમ ભેદભેદનો પણિ वो. उक्तं च - 'न हि प्रत्यक्षदृष्टेऽर्थे विरोधो नाम' ( )। તથા પ્રત્યક્ષદષ્ટ અથઇ દષ્ટાન્તનું પણિ કાર્ય નથી. उक्तं च -क्वेदमन्यत्र दृष्टत्वम् ? अहो ! निपुणता तव ।।
दृष्टान्तं याचसे यत्त्वं प्रत्यक्षेऽप्यनुमानवत् ।। ( ) __ साम्प्रतं पूर्वोक्तसप्तदशदूषणनिराकरणाय प्रयतामहे । तथाहि - यच्चोक्तं रसादिकं स्वाभावाऽसमानाधिकरणमेव दृष्टमिति तथैव कल्प्यते । भेदाऽभेदादिकं तु स्वाऽभावसमानाधिकरणमेव
ग दृश्यते चेत?
संयोग-विभागादिवत् तथाकल्पनेऽपि को दोषः ?
प्रतियोगित्वस्य एकस्य अनुगतत्वेन प्रतियोगि-तदभावयोः विरोधस्यापि विशिष्य विश्रान्तत्वात्, गुण-गुण्यादिभेदाभेदाद्यविरोधकल्पनायामेव लाघवात् ।
अत एव गुञ्जायां कृष्णत्व-रक्तत्वयोरिव नाऽनयोः दृष्टः तत्र समावेश: किन्तु दाडिमे स्निग्धोष्णत्वयोरिवाऽविभागवृत्त्येति प्राञ्चः ।
नृसिंहदृष्टान्तेन अवच्छेदकभेदेनैवाऽनयोरविरोध इति नव्याः । एकप्रदेशत्वमभेद: अतभावश्च भेद इत्येवाविरोध इति दिगम्बरानुसारिणः ।
एकस्मिन् पदार्थे प्रतीयमानत्वाच्चानयोरविरोधः। न चेयं धीः भ्रान्ता, बाधकाऽभावात्। न च विरोधो बाधकः अन्योऽन्याश्रयात्; अस्या भ्रान्तत्वे विरोधसिद्धिः, तत्सिद्धौ चाऽस्या भ्रान्तत्वसिद्धः । न च सर्वथा भावानां विरोधो वक्तुमपि शक्यः । कथञ्चिद् विरोधस्तु पर(?रस)रुपादीनां सर्वभावेषु तुल्यत्वान्न बाधक इति यत्किञ्चिदेतत् ।।१।। ..... नियमध्यवता पाठ पुस्तामा नथी.ओ.() + सि.भां छे. • ५.+म.मा 'सवि' ५।6. . (3)नो 416 दीपो छे. * पुस्तम २duals गु-५यायनो महाभेद ४..' ५. .....0 यिनयमध्यवता विस्तृत पाठ पुस्तामा नथी.ओ.(3) + दी..(४) + सि.मा छ.