________________
स्याद्वादमंजरी
२६९
तृतीयः । ४ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः । ५ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । ६ स्यानास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । ७ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः ॥
(अनुवाह
હવે સપ્તરંગી એટલે શુ' અને આદેશભેદ એટલે શુ ? એ પ્રશ્નના ઉત્તર આપતાં કહે છે કે : જીવ આદિ એક જ પદ્મામાં, અસ્તિત્વ આદિ એકેક ધર્મના વિષયમાં પ્રશ્ન ઊઠવાથી, વિરેાધરહિત અને પ્રત્યક્ષ વગેરે કાઇપણ જાતિના બાધ વિના અલગ અલગ અથવા संयुक्त विधि भने निषेध धर्मना विचार पूर्व'' 'स्यात्' शब्दथी युक्त सात प्रारनां વચનના વિન્યાસ, તે સમભંગી કહેવાય છે.
(१) 'स्यादस्ति' प्रत्ये४ वस्तु विधि धर्मनी उदयना वडे अथयित अस्तित्व३५ छे. (२) 'स्यान्नास्ति प्रत्ये४ वस्तु निषेध३५ धर्मनी उदयनाथी अथचित् नास्तित्व ३५ छे. (3) स्यादस्ति स्यान्नास्ति' प्रत्ये वस्तुमां मथी विधि भने निषेध ३ये स्थायित् अस्तित्व अने अथित् नास्तित्व स्व३५ छे. (४) ' स्यादवक्तव्य' प्रत्ये! वस्तु गोडीसाथै विधि मने निषेधश्य धर्म थी अथयित् वव्य३५ छे (५) स्यादस्ति - अवक्तव्य' प्रत्ये वस्तु વિધિરૂપે તથા એકી સાથે વિધિ અને નિષેધરૂપ ધર્મની કલ્પનાથી કથતિ अस्तित्व भने वस्तव्य ३५ छे. (६) 'स्यान्नास्ति - अवक्तव्य' प्रत्ये वस्तु निषेध३५थी तथा એકી સાથે વિધિ અને નિષેધ રૂપે કથંચિત્ નાસ્તિત્વ અને અવક્તવ્યરૂપ છે. (૭) स्यादस्ति नास्ति - अवक्तव्य प्रत्ये वस्तु उमथी विधि भने निषेध तथा खेडी साथै વિધિ અને નિષેધ ધર્માની કલ્પના વડે કંચિત અસ્તિત્વ, નાસ્તિત્વ અને અવક્તવ્ય २१३५ छे.
I
तत्र स्यात्कथंचित् स्वद्रव्यक्षेत्र काल भावरूपेण स्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथाहि । कुम्भो द्रव्यतः पार्थिवत्वेनास्ति । नाऽऽप्यादिरूप - त्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन । न कान्यकुब्जादित्वेन । कालतः शैशिरत्वेन । न वासन्तिकादित्वेन । भावतः श्यामत्वेन न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् इतर थाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत । प्रतिनियतस्वार्थानभिधानात् । तदुक्तम्" वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात् तस्य कुत्रचित् " ||